पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] गोपी श्यामा शारिबा स्याञ्चन्दनोत्पलशारिबा । योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्वेरप्याह्वया इमे ।। ११२ ।। दाक्षिणात्यव्याख्योपेतः (वि.) गोपीति — अतिसाररोगिणं गोपायतीति गोपी। ‘गुपू रक्षणे’। श्याम- वर्णत्वात् श्यामा । शीर्यन्तेऽनया दोषा इति शारिबा । ' हिंसायाम्' । चन्दयति 'सुगन्धेनाह्लादयतीति चन्दना । 'चदि आह्लादने' । उत्पलाभपुष्पत्वाद् उत्पलश रिबा । उत्पलशारिबानामानि । 'सुगन्धिपालपेरु' ॥ अष्टवर्गगतौषधियोगे साध्विति योग्यम् । ऋघ्नोत्यनयेति ऋद्धिः । ‘ऋधु वृद्धौ' । सिद्धयत्यारोग्यमनयेति सिद्धिः । 'षिधु संराद्धौ' । 4 लक्ष्यत इति लक्ष्मीः । 'लक्ष दर्शनाङ्कनयोः' । ऋद्धयाख्यौषधिनामानि । 'ऋद्धियनु - ·-गन्धद्रव्यमु' || इमे वृद्धयाख्यौषधेरपि आह्वया नामानि ॥ ११२ ॥ 1 अतिसारादि॰ K5, Kg. 2 °रूपत्वात् D2, J2. 4 F2, Pta add अष्टवर्गयोगे. 5 F2, J2 add वर्धतेऽनया वृद्धिः 'अष्टवर्गो महामेदार मेदा" स्याज्जीवकर्षभौ । काकोली क्षीरकाकोली ऋद्धिर्वृद्धिरितीरितः ॥ ' इति ।। ११२ ।। (पा.) गोपी- चन्दना | अनन्तेति केचित् । उत्पलशारिबा । शारिबानामानि । ‘मामेन' ॥ योग्यम् –लक्ष्म्यौ । ऋद्धेर्नामानि । 'ऋद्धि' ॥ वृद्धेरपि – इमे । इमे योग्यादयो वृद्धिसंज्ञाया ओषधेरपि नामानि | 'वृद्धिपेल्लुन्नु ' ॥ २८१ 1 महामेधा B3. 3 सौगन्ध्येन D2, K5, Kg. 2 मेधा B3. कदली वारणबुसा रम्भा मोचांशुमत्फला । काष्ठीला मुद्द्रपर्णी तु काकमुगा सहेत्यपि ॥ ११३ ॥ (वि.) कदलीति – केन वायुना दल्यत इति कदली। ‘दल विशरणे ' । वारणानां बुसा घासः वारणबुसा । रमन्ते पक्षिणोऽत्रेति रम्भा | 'रमु क्रीडायाम्' । मुञ्चति त्वचमिति मोचा । 'मुच्ऌ मोक्षणे' । अंशुमन्ति तेजस्वन्ति फलान्यस्या इति अंशुमत्फला। ईषदष्ठीला मज्जा अस्या अस्तीति काष्टीला । कदलीनामानि।‘‘अरंटिचेट्टु’॥ 4 मुद्द्रस्येव पर्णान्यस्या मुद्द्रपर्णी । हीनमुद्गत्वात् काकमुगा | सह्यते वातरोगोऽनया सहा । 'षह मर्षणे' । काकमुद्गानामानि । पिल्लपेसरपेल्लु' ।। ११३ ।। .6