पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० अमरकोशः [द्वितीयकाण्डः गन्धिका । 'गन्ध अर्दने' । ऋक्ष्णुवन्ति हिंसन्तीति कक्षाः । 'ऋक्ष हिंसा याम्' । 10 ऋक्षान् पित्तादिरोगान् गन्धयत इति वा । क्षीरविदारीनामानि । 'पालगुम्मुडुपेल्लु' । १०९-१० ।। 1 मधुरत्वात् Ks, Kg. 5. 2 हन्ति Ks. मधुना तुल्या यष्टि: F2, Pt2. मधुकं Pt 2. 7 क्षीरमिव Ks. 8 अमलस्वरूपिणी B1, Kg. क्रोशतीति Pt2. 9 10 • ऋक्षसदृशान् हिंसान् Fa, Pt2. 3 हसने D2, J2. 4 यष्टिरूपं 6 विदार्य पच्यत इति D2, K5, Kg. मधुरत्वाद् वृष्यादिप्रयोगेषु समर्थाहमिति (पा.) मधुकं - मधुयष्टिका । अत्र द्वे नपुंसके । द्वे स्त्रीलिङ्गे । मधुयष्टिका- नामानि । 'यष्टिमधुकमु' || विदारी - या सिता । श्वेतविदारीनामानि | 'तेल्लनिनेलगुं- मडि' ॥ अन्या – ऋक्षगन्धिका | कृष्णभूमिकूश्माण्डनामानि । 'नल्लनिनेलगुंमडि' । महाश्वेतापदे विरोधिलक्षणा ॥ १०९-१० ॥ 1 यष्टिमधुकेति पारिजातानुसारी पाठ:. लाङ्गली शारदी तोयपिप्पली शकुलादनी । खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ ११९ ॥ (वि.) लाङ्गलीति – 'हलाकारफलयोगात् लाङ्गली । शरदि "भवा शारदी। " तोयजा पिप्पली तोयपिप्पली । शकुलानां मत्स्यानामदनं' भवतीति शकुलादनी । जल- पिप्पलीनामानि । 'नीरुपिप्पलिपेल्लु' ॥ खरत्वम् उष्णत्वमश्नुत इति खराश्वा' । 'अशू व्याप्तौ' । कारुवत् सर्वौषधीनां भवतीति 'कारवी । दीपनं करोतीति दीप्यः । दीप्यतेऽने- नेति वा । ' दीप दीप्तौ ' । अग्निमान्द्यं मीनाति' नाशयतीति मयूरः । 'मीञ् हिंसायाम्' । लोचमुपनीतं मस्तकमस्येति लोचमस्तकः । मयूरशिखानामानि ॥ 'ओममु' ।। १११ ।। 1 लाङ्गलाकारत्वात् F2, Pt2. जलजत्वात् B1, K3, Kg. शकुलैर्मत्स्यैरद्यत इति Pt 2. करव: मयूरः, करवस्येयं F2, Pt2. बीजानि लुच्यन्तेऽस्येति । 'लुञ्च अपनयने' K5, Kg. 2 भवत्वात् K5, Kg. 4 B1 omits two lines. 6 खरमत्युष्णमश्नुते D2, K2, K5. 3 तोये D2, J2; 5 अदनीभवति J2 ; 7 केन जलेन रौतीति 9 मस्तकात् 8 मिनोति, ‘डुमिञ् प्रक्षेपणे’ Ks, Kg. (पा.) लाङ्गली - शकुलादनी । नीरपिप्पलीनामानि । 'नीरुपिप्पलि' । ‘मराटपुचेट्टुन्नु’ ॥ खराश्वा— लोचमस्तकः । मयूरशिखा नामानि । ‘वोममनि कोंदरु’ ॥ १११ ॥