पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ अमरकोशः 1 °स्ते B3. 2 °संज्ञा: B3. 3 'यस्मात् 33. मुद्रितग्रन्थे; सीहुण्ड इति पाठः क्षीरस्वामिटीकायाम् (पृ. १०७). [द्वितीयकाण्ड: 4 ' सिद्गुण्ड: ' इति बला वाट्यालको घण्टारवा तु शणपुष्पिका । मुद्रीका गोस्तनी द्राक्षा खाद्वी मधुरसेति च ।। १०७ ।। (वि.) बलेति – वलन्त्यनया 'बला | ‘बल प्राणने' । वटति वेष्टयति समीप- देशमिति वाट्यालकः । ‘वट वेष्टने परिभाषणे च’ | बलानामनी। ‘चिट्टामुदपुचेट्टु’॥ घण्टेव रौतीति' घण्टारवा । 'रु शब्दे' । शणस्येव पुष्पाण्यस्याः शणपुष्पिका | शणपुष्पिकानामनी। ‘गिलकचेट्टु' || मृद्यत इति मृद्धीका | ‘मृद् क्षोदे' । मृदुत्वयो- गाद्वा। गोस्तनाभफलत्वाद् गोस्तनी । द्राति द्रावयति दाहादिकमिति द्राक्षा । 'द्रा कुत्सायां गतौ’ ‘द्रु गतौ’। ‘स्वादुत्वात् स्वाद्वी । अत एव 'मधुरसा च । द्राक्षानामानि । ‘7 द्राक्ष पेल्लु' ॥ १०७ ।। 1 बलति I, J2, Kg; बलत्वसमा Kg. परिवेष्टने' Ke• 4 D2, I, J2 add इति Pt 2. 5 स्वादुत्वयोगात् J2, Kg, Kg. 3' वट 2 Kg adds गुल्मादिस्थलं. शुष्कदशायां; °दलायां B, K2; घण्टाया रखो अस्या 6 मधुरसयोगात् Ptg. 7 द्राक्षेयगिडु' Jo (पा.) बला वाट्यालकः | बलानामनी । 'मुत्तुवपुलगमु' । अनुक्तम्- 'वाट्यपुष्टयामतिबला' । ‘अतिबल' । 'वाट्यवन्यां महाबला'। महाबल' ॥ घण्टारचा – शणपुष्पिका। घण्टारवानामनी । 'गिलगिच्च' ॥ मृद्वीका । ह्रस्वमध्येति च कथयन्ति । ‘मृद्वीका किङ्किणीकादेर्मृद्विका सौकुमार्यतः' इति । गोस्तनी - मधुरसेति च । द्राक्षानामानि। 'द्राक्षतींगे'। 'हारहूरा प्रियाला च कृष्णा स्वादुरसा गुडा' । एतानि च ॥ १०७ ।। सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभण्डी रेचनी श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ।। काला मसूरविदलार्धचन्द्रा कालमेषिका । (वि.) सर्वानुभूतिरिति – कषायमधुररसत्वात् सर्वैरनुभूयत इति सर्वानु- भूतिः। ‘भू सत्तायाम्' । रेचनीत्वात् सरतीति सरला । 'सृ गतौ' । त्रयः पुटा अस्या इति त्रिपुटा' | त्रिभिः पुटैव्रियते आच्छाद्यत इति त्रिवृता । 'वृञ् वरणे' । 'वृत्त