पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २७७ (वि.) शालेय इति – शाल्यतेलायते शाकाय भवतीति शालेयः । 'शाल श्लाघायाम्’। स्वपुष्पैः शालया गृहेणेवाच्छादितत्वात् इति वा । शीतवीर्यत्वात् शिवा भद्रा 'शीतशिवा | छत्राकृतिरस्याः पुष्पेष्विति 'छत्रा | 'स्वादुत्वात् मधुरिका । मस्यति परिणमति तिक्तत्वेनेति 'मिसि: । 'मसी परिणामे' । दुःखमिश्रितं श्रेयोऽत्रास्तीति मिश्रेयः । पुष्पैर्मियते' ष्यत इति वा । 'मिश्र संपर्के' । मधुरिकानामानि । 'सदापपेरु' || सिंहतुण्डाभशाखत्वात् सिंहुण्डः । तकारलोपः । वज्र इव' प्लीहादिरोगान् दृणातीति वज्रद्रुः। ‘द्दृ विदारणे' । वज्र इव द्रुः स्कन्धोऽस्येति वा । 'स्नुह्यति क्षीरमिति स्नुक् । स्नुही च। 'ष्णुह उद्भिरणे' । गुडति प्लीहादिरोगेभ्यो गुडा । 'गुड रक्षायाम्' । समन्ताद् दुग्धं क्षीरमस्या इति समन्तदुग्धा । 10 सिंहुण्डनामानि । 'जेमुडुपेरु' ॥ वेल्लति लघुत्वादिति वेल्लम् । ‘वेल्ल "चलने' । 12 उपयोगिबीजत्वाद् अमोघा । चित्रास्तण्डुलाः सूक्ष्मबीजान्यस्याः चित्रतण्डुला | तण्डुलाः सन्त्यस्येति तण्डुलः । कृमीन हन्तीति कृमिन्नः । 'हन हिंसागत्योः' । विडति गुल्मादिग्रन्थीनिति विडङ्गम् 13 | ‘विड भेदने’। विडङ्गनामानि । 'वायुविलङ्गमु पेरु' ।। १०५-६ ।। 1 शितवीर्येण, शितशिवा K5, Kg. 3 मधुररसयोगात् Pt.. 4 मसिः B1, J2. 6 K5, Kg. कौटिल्येषु ' K6. 11 संचलने Ptg. शाखात्वात् K3. 2 छादयति भुवनं Pt2; छत्राकृतित्वात् J2. 5 मिश्यते, ' मिश शब्दे रोषकृते च ' 8 ' द्रु गतिहिंसा- 10 c गुड्डुकल्लि' J2. 13 रोगं J2, Ptg. 7 वज्रमिव भेदकत्वात् Fa, Pto. 9 स्नौति, ' ष्णु प्रस्रवणे' K5, Kg. 12 उपयोग° J2; सुप्रयोजनत्वात् F2, Ptg. (पा.) शालेयः - मिसिः । 'तालपर्णी शीतशिवा छत्रेति' प्रतापवचनात् स्त्रियां च । ‘तालपर्णी मिसिः पुमान्' इति वचनात् मिसिः पुंलिङ्गः || मिश्रेयोऽपि । 'वन्यायां शतपुष्पायां मिश्रेया तालपत्रिका ' इति प्रतापवचनात् स्त्रियामपि । वन्यशतपुष्पानामानि । ' अडवि सदाप ' । अथ सिंहिण्ड:- १ ' प्रायो जनाः सन्ति वनेचराद्या: गोपादयः प्राकृतनामतज्ज्ञाः । प्रयोजनार्था वचनप्रवृत्तिर्यतस्ततः प्राकृतमित्यदोषः ॥ ' इति धन्वन्तरिवचनात् (ध. नि. १. ८) प्राकृतग्रहणम्। सिंहुण्ड: सिन्धुरप्यस्याम्' इति वैजयन्त्यामपि (प्र. ५३, लो. ९८) प्राकृतग्रहणमेव कृतम् ॥ वज्रः समन्तदुग्धा । सिंहुण्डनामानि । ‘अकुचमुडु' । अनुक्तम् – 'निष्पत्रिका तु गण्डीरी वत्रिका च त्रिकण्टकः' । कण्टकवतीस्नुहीनामानि । 'मुलुचमुडु' ॥ अथो - पुंनपुंसकम् । विडङ्ग- नामानि । ‘ विडङ्गमु ' ।। २०५ - ६ ।।