पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः २७६ 'विष्णुकान्तमु ' ॥ इक्षोरिव 'गन्धोऽस्या इति इक्षुगन्धा । काण्डे इक्षोरिव ग्रन्थयोsea सन्तीति काण्डेक्षुः । कोकिलस्य अक्षिणी इव पुष्पाण्यस्य कोकिलाक्ष: ? | इक्षुगन्धं 8 राति ददातीति इक्षुरः । 'रा दाने' । पारुष्यात् क्षुर इव क्षुरः । क्षुरतीति क्षुरः । 'क्षुर विलेखने' । इक्षुर एव क्षुरः । इकारलोपः । पिधानशब्दवत्' । कोकिलाक्षनामानि । ● 10 गोलिमिडि ' ॥ १०४ ॥ 2 सूक्ष्मगिरिवत् सूक्ष्मा मवत् कर्णो (कर्णिका 4 अपराजिता भूतैः Pt2. 7 कोकिलाक्षाभपुष्पत्वात् 10 • सिन्न 1 आस्फोटति, 'स्फुट विकसने ' Ptg. J2) ऽस्या: Ks, Kg. 3 रक्षा हेतुत्वाद् विष्णुना क्रान्ता Pt2. 5 गन्ध इव गन्ध: F2, Pt2. 6 काण्डेन इक्षुरिव Pt 2. Kg, Kg. गोलिमिदिचेटु' K3. 8 दिक्षु राति करोति Kg. गिरिकर्णिकानामानि । 'दिंटेन' ॥ 9 D2, Kg add द्रष्टव्यः (पा.) आस्फोटा – स्यात् । शेषे– 'शीपलाश्वखुरी च सा । सृण्डा च '... अत्र सितायां तु श्वेतसारा गवार्दनी । चारणी कटुनी सूर्याश्वक्षुद्राश्वखुरा तथा ॥ श्वेतपुष्पी च' । श्वेतगिरिकर्णिकानामानि । 'तेल्लदिंटेन' ॥ 'नीला तु नीलपुष्प्यतिमेचका । वनिता स्थूलपुष्पी च' । नीलगिरिकर्णिकानामानि । 'नल्लदिंटेन' ॥ वैजयन्त्याम् (पृ. ५६, लो. १३३ - ४ ) – 'अपराजिता । विष्णुक्रान्तापररास्फोटाश्वखुरी शीतलात्र 'तु' इत्युक्त- त्वाद् विष्णुक्रान्तापराजिताशब्दौ गिरिकर्णिकायामपि ॥ विष्णुक्रान्तापराजिता । विष्णु- क्रान्तानामनी । 'विष्णुक्रान्त' | 'विष्णुक्रान्ता तु सुमुखी भवन्नी स्यान्महारसा' | एतानि च ॥ इक्षुगन्धा - काण्डेक्षा । काण्डेक्षुरिति वा । कोकिलाक्षा- क्षुराः । इक्षु- गन्धानामानि । 'मुलिगोलिमिडि' | 'गोजाकर्णी फेनदुग्धा लूताशत्रुः पयस्विनी' इति क्षीरेक्षुगन्धापर्यायोऽपि पृथक् । ‘पालगोलिमिडि’ ॥ १०४ ॥ 1 वरास्फोटा B3; परास्फोतेति मुद्रितग्रन्थे. 2 तथा B3. शालेय: स्याच्छीतशिवा छत्रा मधुरिका मिसिः । मिश्रेयोऽव्यथ सिंहुण्डो वज्रद्रुः स्नुक्स्नुही गुडा ॥ १०५ ॥ समन्तदुग्धाथो बेल्लममोघा चित्रतण्डुला । तण्डुलश्च कृमिघ्नश्च विडङ्गं पुंनपुंसकम् ॥ १०६ ॥