पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २७५ वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥ १०२ ॥ शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका | वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ।। १०३ ।। । (वि.) वचेति – अनया वक्तीति वचा' | 'वच परिभाषणे ' । उम्रो दुःसहो गन्धोऽस्या इत्युग्रगन्धा । षड् ग्रन्थय: पर्वाण्यस्याः षड्ग्रन्था | गोरिव लोमान्यस्या गोलोमी। शतं बहूनि पर्वाण्यस्याः शतपर्विका | वचानामानि । 'वसपेल्लु ' ॥ शुक्लवर्ण- त्वात्” शुक्ला | हिमवति भवा हैमवती । श्वेतमूलवचानाम | 'तेल्ल 'वस पेरु' ॥ वचादि- शतपर्विकान्तानि पञ्च नामानि सामान्यवचाया एवेति केचित् ॥ वैद्यानां मातेव हितकारित्वाद् वैद्यमाता । हिनस्ति कासादिरोगानिति सिंही। ' हिसि हिंसायाम् ' । ज्वरितादिभिर्वाश्यते स्तूयत इति वाशिका | 'वाट शब्दे ' । उश्यते काम्यते वैद्यैरिति वा । ‘वश कान्तौ ' । 'तितं रसं वर्षतीति वृषः । ' वृषु सेचने' । अटतो व्याप्तस्य रोगस्य रोषति अटरूषः। 'रुष हिंसायाम् ' । 'सिंहमुखाभपुष्पत्वात् सिंहास्यः । वासयतीति श्वासिकः । वस्ते आच्छादयतीति वा । वाजिदन्ता इव केसराण्यस्य वाजिदन्तक: 10 | वाशिकानामानि । 'अड्डसरमु' ।। १०२-३ ।। 1‘ वस पेरु’ K5, Kg; ‘बजे ’ J2. 5 रोगभेदीति Kg. 4 . बिळियबजे' J2. रोगान् Pt2. 8 सिंहास्याकारपुष्पत्वात् Pt2. शब्दव्युत्पत्ति: K5, Kg. 2' नल्लवसपेरु' Kg, Kg. 6 वर्षतीति Pt2. मधु 3 पर्वत्वात् Ks. अटान् व्यासान् 9 वाशिकाशब्दवद् वाशिक (वासिक D2) 10 वाजिदन्ताकारकेसरत्वात् Pt2. 7 (पा.) वचोग्रगन्धा - शतपर्विका । वचानामानि । 'वस' ॥ शुक्ला हैमवती । 'तेल्लवस' ॥ वैद्यमातृसिंह्यौ – वृषा । स्त्रीलिङ्गः । वैद्यके पुंलिङ्गश्च दृश्यते ॥ अटरूषः । दीर्घादिरपि। सिंहास्यो – वाजिदन्तकः । वाशानामानि । 'अडसरमु' ।। १०२-३ ।। 1 B3 adds आटरूष इति. आस्फोटा गिरिकर्णी स्याद् विष्णुक्रान्तापराजिता । इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥ (वि.) आस्फोटेति – 'आस्फोटयति पित्तादीनित्यास्फोटा । 'स्फुट भेदने' । ‘गिरेः” कर्णसादृश्याद् गिरिकर्णी | विष्णुना समाक्रान्ता विष्णुकान्ता । विष्णोरव क्रान्तिरस्या इति वा । अत एव भूतव्रातेनाप्रतिहता 'अपराजिता । विष्णुक्रान्तानामानि |