पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] 1 पृषोदरादि B1. 2 शुष्कदलायां B1. 5 शुन इव दंष्ट्रा कण्टकात्मा Pt2. कण्टको बाधक: Pt2; गोषु G, I. 10 वनशृङ्गाटक: B1, D2, K5, Kg. 6 दाक्षिणात्यव्याख्योपेतः 3] कृष्णं वर्ण J2. 4 6 मृदुकण्टकत्वात् G, I, K5, Pt2. 8 भुवि G, I, K3, Ptg. 8 11 ' अट पट गतौ ' Kg, Kg. (पा.) चव्यं तु चविका । 'चव्यमु' || 'काकविम्बीगुञ्जे तु कृष्णला | शेषे– 'वर्तन्तेऽस्यां रक्तिका च ताम्रिका कृष्णरक्तिका । चूडामा कपिलक्रोडा काकसाह्वा परा नव ॥ काकशब्दा पीलुपाठ्यौ चिञ्चीणन्त्यदनी नखी । जङ्घा रक्ता च दक्षा च ॥ ' २७३ इक्षुगन्धी J2. 7 गवां रक्तगुञ्जानामानि । 'येरगुरिज ' ॥ शेषे– 'सा शुक्ला चेन्मधुस्रवा' । 'तेल्लगुरिज' || पलंकषा – वनशृङ्गाट इत्यपि । पलंकषानामानि । 'पल्लेरु' ॥ ९८ ॥ 1Reading found in Bs. 18 9 दुःखकरत्वमटतीति Ptg. विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥ शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे । (वि.) विश्वेति – विशति रोगिणामुदरमिति विश्वा । ‘विश प्रवेशने' । कटुत्वेन शरीरं वेवेष्ट्रीति विषा । ' विष्ऌ व्याप्तौ' । विषस्य प्रति प्रतिकारः प्रतिविषा । विषमतिक्रान्ता अतिविषा । उपगता विषम् उपविषा । अपविषेति पाठे अपगतं विषमस्या अपविषा। विरुद्धलक्षणया अरुणकन्दत्वाद् अरुणा, श्वेतकन्देत्यर्थः । शृङ्गयुक्तत्वात् शृङ्गी । महञ्च तदौषधं च महौषधम् । अतिविषानामानि । 'अतिवस ॥ क्षीरमवतीति क्षीरावी | दुग्धमस्या इति दुग्धिका | दुग्धिकानामनी । ‘‘चिरुपालचेट्टु’ ।। ९९ ॥ 1 रोमिणो हृदये F2, Pta. वर्णत्वात् Ptg. 5' सिन्न अतिवसपेरु' K3. G, J2, K2, Kg. 7' करीबेल्लियगिड' Jg. 6 3 वीतिविषा G. 4 अरुण- 2 प्रतीकार: J2. 6 K5, Kg add रक्षतीति ; 'अव रक्षणे' " (पा.) विश्वा – महौषधं च । अतिविषानामानि । 'अतिवस' । अथ क्षीरावी- समे । क्षीरिणीलताया नामनी । क्षीरकाकोलीति गौडाः । ' पिन्नपाल'। अष्टकवर्गौषधम् । 'जीवकरऋषभकऋद्धिवृद्धिमेधामहामेधाः । काकालीक्षीरावीकाकोलीत्यष्टको वर्गः’ ॥ ९९ ॥