पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ अमरकोशः [द्वितीयकाण्डः 6 देशे भवा वैदेही । मगधदेशे भवा मागधी' । चपलः उष्णो रसः तद्योगाच्चपला । कणाः सन्त्यस्याः कणा । 'रोगानूषतीति ऊषणा । ' ऊष ' रुजायाम्' | पिपर्ति पालयतीति पिप्पली । 'पृ पालनपूरणयोः ' । 'रोगापनोदने शक्तित्वात् शौण्डी । 'कोलति संस्त्यायतीति कोला । 'कुल संस्त्याने '। पिप्पलीनामानि । 'पिप्पलिपेरु ' | 'करिणः पिप्पली करिपिप्पली । ‘मर्कटरोमाभावयवयोगात् कपिवल्ली । कोलवद् वराहवत् स्थूला वल्ली यस्याः कोलवल्ली । श्रेयस्करत्वात् श्रेयसी । वस्यते "रोमभिराच्छाद्यत इति वसिरः । ‘वस आच्छादने' । वशिर इति वा पाठः । गजपिप्पलीनामानि । 'गजपि- प्पलिपेल्लु १1३॥ ९६-७॥ 1 उपगता कुल्या जन्मभूमित्वेनानयेति Pt. 4 मागधी च only in Ka. two lines. 10 करियोग्या Pt2. 7 ' ऊष दाहे' G. 11 कपि° Pt2. 2 विदेहदेशे F2, Pt2. 5 चपला: कणा अस्याः सन्तीति G, Ks, Kg. 8 Kg adds त्रिदोष. 12 लोमभिः B1, K5. 3 मगधाख्य' J2. 6 B1 omits 9 कुल्यते K5, Kg. 13 ' गजहंपिप्पली’ J2. १ (पा.) कृष्णा - कोला । पिप्पलीनामानि | 'पिप्पलि ' ॥ अथ करिपिप्पली- वशिरः पुमान् । श्रेयसी तु शिरः पुमानिति पाठान्तरम् । 'काण्डी' वशिरकाण्डका गृहाकाण्डा' शिरः पुमान् ' इति वैजयन्ती (पृ. १२९, श्लो. ७८) । ‘गजपिप्पलि '।।९६-७॥ 1' काण्डी वसीरकाण्डीरौ गृहकाण्डः शिरः पुमान्' इति मुद्रितग्रन्थे. 3 गृहकाण्डा B3. 2 काण्डीरा Bs- चव्यं तु चविकं कोकचिञ्चीगुञ्जे तु कृष्णला | पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा खादुकण्टकः ॥ ९८ ॥ गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि । (वि.) चव्यमिति – चर्व्यत इति चव्यम्' । चविकं च । चविका च । ‘चर्व अदने' | चव्यनामनी। 'चव्यमुपेल्लु' || कोकवर्णाश्चिञ्चाः प्रान्ता अस्या इति कोकचिञ्ची । काकचिञ्चीति वा पाठः । शुष्कदायां गुञ्जतीति गुञ्जा । 'गुजि अव्यक्ते शब्दे ' । ॐ कृष्णवर्ण प्रान्ते लातीति कृष्णला । 'ला आदाने' | गुञ्जानामानि | 'पूसलगुरि- वेंदपेरु' | पलं मांसं कण्टकमुखेन कषतीति पलंकषा । 'कष हिंसायाम्' । इक्षोर्गन्ध इव गन्धोऽस्या अस्तीति इक्षुगन्धा* | शुनो दंष्ट्रेव हिंस्रत्वात् श्वदंष्ट्र | स्वादवः कण्टका अस्य 'स्वादुकण्टकः । गवां कबलेषु कण्टको गोकण्टकः' । गवि 'भूमौ क्षुर इव पाददुः- खहेतुत्वाद् गोक्षुरकः । वने शृङ्गमिव 'दुःखहेतुत्वाद्धति प्रतिपद्यत इति वनशृङ्गाट:10। 'अट11 गतौ ' । गोक्षुरनामानि । 'पल्लेरुचेट्टु' ।। ९८ ॥