पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] 1 क्लीतकं K6. 4 मधुमासे Pt 2. अस्पृश्यत्वात् Pt2. (पा.) नीली – क्लीतकिका । क्लीतकीति पाठान्तरम् । ग्रामीणा । ह्रस्वमध्येति केचित् । मधुपर्णिका–नीलिनी । द्रोणी दोरेति वा । द्रोणी तूणी चेति केचित् । नीलीनामानि । ‘नीलिचेट्टु’ ।॥ ९४ ॥ 1 दाक्षिणात्यव्याख्योपेतः 2 Pt2 adds ‘डुक्रीञ् द्रव्यविनिमये '. 5 वस्त्रादिकं Pt 2. 6 फलवतीत्वात् Kg. २७१ 3 भवा F2, Pt2. 7 द्रवन्ति जना अस्या ( वि.) अवल्गुज इति –'पूतिगन्धित्वाद् अवल्गोररम्याद् बीजाज्जातः अवल्गुजः” । सोमेनाह्लादेन राजत इति सोमराजी । 'राजू दीप्तौ' । शोभना वल्ल्योऽस्या सन्तीति सुवल्ली । सोमा आह्लादका' वल्ल्योऽस्या इति सोमवल्लिका । कालवर्णेन मिष्यते कृष्णफलेन शब्द्यत इति कालमेषी । 'मिष' शब्दे' । कृष्णवर्णानि फलान्यस्याः कृष्णफली । वाति क्रिमीन् हन्ति कुष्ठादिरोगान् संकोचयतीति वाकुची। 'वा गति- गन्धनयोः' । 'कुच' संकोचने' इति च धातुः । पूतिः गन्धः फलेऽस्या इति पूतिफली । चाकुचीनामानि ॥ 'कारुगच्चपेरु' ।। ९५ ॥ अवलगुजः सोमराजी सुवल्ली सोमवल्लिका ॥ ९५ ॥ कालमेषी कृष्णफली वाकुची पूतिफल्यपि । ‘जनी प्रादुर्भावे.' B1, K2, Pt2. तारे' Pt2. ।। ९५ ।। असाम्यात् K6; पूर्तिबीजत्वात् D2, Kg. 2 जायत इति K5, Kg. 3G adds 4 आह्लादकारिणी वल्ली Pt2. 5 कृष्णफलीति G, J2; फलेति 6' मित्र मिश शब्दे ' Kg. 7 वातं Ptg.

  • कुच शब्दे

8 (पा.) अवलगुज:- पूतिवल्ल्यपि । वाकुचीनामानि । ‘बावंजि’ ‘वारुगच्च’ 6 कृष्णोपकुल्या वैदेही मागधी चपला कणा ।। ९६ ।। ऊषणा पिप्पली शौण्डी कोलाथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वसिरः पुमान् ॥ ९७ ॥ (वि.) कृष्णेति कृष्णवर्णत्वात् कृष्णा । कर्षति रोग निति वा । 'कृष विले- खने ' । 'उपकोलति संस्त्यायत इति उपकुल्या । 'कुल संस्त्याने बन्धुषु च ' । 'विदेहाख्य-