पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.२७० 1 विविक्तपर्णत्वात् Fa, Kg, Kg. 4 K5, Pt, add 'कालपोन्न पेल्लु'. सिंहपुच्छाकृतिमञ्जरीत्वात् Pt2. .7 अमरकोशः (पा.) पृश्चिपर्णी — गुहा । पृश्निपर्णीनामानि । 'नक्कतोंकपोन्न' ॥ ९२ ॥

  • चित्ररूपाणि Pt2.

5 आदत्तेव Pt.. 6 निदिग्धिकास्पृशी व्याघी बृहती कण्टकारिका ॥ ९३ ।। प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि । 1 संस्पर्शने K5, Kg. 4 ' बृह बृंहि वृद्धौ ' Kg, Kg. Pt2. [द्वितीयकाण्ड: 3 चित्रपर्णिका D2. तत्पुच्छनाशात् K5, Kg. (वि.) निदिग्धिकेति – निदह्यतेऽङ्गोपाङ्गैरुपचीयत इति निदिग्धिका | 'दिह 'उपचये ' । कण्टकित्वान्न स्पृश्यतेऽस्पृशी 'स्पृश स्पर्शने' । स्पृशीति वा पाठः । अत एव व्याघ्रीव तिष्ठतीति 'व्याघ्री । कण्टकैबृहतीति' बृहती । 'बृह वृद्धौ' । कण्टकानियर्तीति कण्टकारिका । 'ऋ गतौ' । 'रुचिरत्वेन भोजनं 'प्रचोदयतीति प्रचोदनी । " चुद प्रेरणे’। कोलति 'सान्द्रीभवतीति कुली । 'कुल संस्त्याने बन्धुषु च ' । 'वार्ताकीमपेक्ष्य 10 ह्रस्वत्वात् क्षुद्रा । दुःखेन स्पृश्यते कण्टकित्वात् दुःस्पर्शा | राष्ट्र भवा राष्ट्रिका । · कण्टकारिकानामानि । 6वांकुडुचेट्टु’ || ९३ ।। 6 B1, J2, K 2 add 2 व्याघ्रन खरसमानकण्टकत्वात् Pt2. 8 सार्द्र J2, Koi 3 बृहत इति Kg. 5 रुचिकरत्वेन K2, K3, K5; कण्टकैश्चोदयति प्रेरयतीति प्रति. 7 ' चुद संचोदने ' F 2. 'क्षुद्रत्वात् Pt2. (पा.) निदिग्धिका- राष्ट्रिय | निदिग्धिकानामानि | ‘वांकुडु' ॥ ९३ ॥ 10 9 वार्ताकादिकं Pt 2. 11 • किरियुल्ल' J2. - संघीभवति Pt 2. नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ।। रञ्जनी श्रीफली तुत्था द्रोणी डोला च नीलिनी । (वि.) नीलीति – नीलवर्णत्वान्नीली । काला च । क्रीतकं विनिमयोऽस्या · अस्तीति क्लीतकिका' | ग्रामे उभवतीति ग्रामीणा | मधूनि मधुराणि पर्णान्यस्या ..मधुपर्णिका । रञ्जयति पटादिकं नीलीकरोतीति रञ्जनी । 'रञ्ज रागे' । 'रम्यफलत्वात् श्रीफली । फलनिष्पत्तिसमये तुद्यते पीड्यते तुत्था 6 । तुद व्यथने' । अस्पृश्यतया ..द्विजोऽत्र द्रवतीति 'द्रोणी। 'द्रु गतौ' । तूणीति वा पाठः । ‘तुण संकोचने' । 'तूण प्रपूरणे' इति वा धातुः । डोल्यते वायुनेति डोला । 'डुल उत्क्षेपे' । दोलेति वा ` पाठः । नीलवर्णोऽस्या अस्तीति नीलिनी | नीलीनामानि । ‘नीलिचेट्टु’ ॥ ९४ ॥