पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः रोषकृते बन्धने गतौ च' F2 ; 'मिष स्पर्धायाम्' G. K5, K6, Pt2. 9 G, I add पेरु. (पा.) ‘मञ्जिष्ठि ' ॥ ९० ॥ 7 भण्डते Pt2. २६९ 8 भाण्डी मञ्जिष्ठा – योजनवल्ल्यपि । योजनफल्ल्यपीति केचित् । मञ्जिष्टानामानि । । यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ।। रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा । (वि.) यास इति –याति लतावत् प्रसरतीति यासः । ' या प्रापणे ' । यौतीति यवासः । 'यु गतौ' ' यु मिश्रणे अमिश्रणे च ' इति वा धातुः । कण्टकाचितत्वात् दुःखेन स्पृश्यत इति दुःस्पर्श: । 'स्पृश' स्पर्शने' | धन्वनि मरुदेशे यासो धन्वयासः । कुं भुवं 'कण्टकत्वेन नाशयतीति कुनाशकः । 'णा अदर्शने' । स्पृशन्तं रो रोदनी । ‘रुदिर् अश्श्रुविमोचने' । कच्छुरोगं रातीति कच्छुरा । ‘रा दाने' । 'अतिदूर- व्यापिनीत्वाद् अनन्ता । समुद्रान्ता च । दुःखेन 'आलभ्यत इति दुरालभा । 'डुलभष् प्राप्तौ' । धन्वयासनामानि । ' "तीण्टकसिण्डपेरु ' ।। ९१ ।। 6 1 कण्टकित्वाद् दुःस्पर्श: K5, Kg. 2' स्पृश संस्पर्शे' Ke; संस्पर्शने D2. 3 कण्टकित्वेन J2, Kg• 4 B1, G, I omit अति; दीर्घमूलतया J2, Pt2. 5 लभ्यते स्पृश्यत इति Pt2. 6 ‘ रोगटिदूलकोकिलतेगड ’ K6 ; ‘रेगडुदूलपेरु’ G, Kg, Kg. (पा.) यासो- दुरालभा । दुरालभानामानि । 'तींटकसवेंद'। ‘रेगडिदूल’ ।। ९१ ।। पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यघिपर्णिका ॥ १२ ॥ क्रोष्टुविना सिंहपुच्छी कलशी धावनी गुहा | (वि.) पृश्चिपर्णीति – पृनीन्यल्पानि पर्णान्यस्याः पृश्चिपर्णी । पृथक् भिन्नानि पर्णान्यस्याः पृथक्पर्णी। 2 चित्राणि पर्णान्यस्याः चित्रपर्णी' । अङ्ग्रेर्बुध्नादारभ्य पर्णान्यस्या अङ्घ्रिपर्णिका' । अविल्लिकेति वा पाठः । क्रोष्टभिर्विन्ना दत्तेवाभाि तत्पुच्छसाम्यात्' क्रोष्टुविन्ना | 'विद विचारणे'। 'सिंहस्येव पुच्छं शाखा अस्याः सिंहपुच्छी । रसाधारत्वात् कलशसाम्यं किंचिदस्तीति कलशी । धावति प्रसरतीति धावनी | धावनिरिति वा पाठः । 'धावु गतिशुद्धयोः' । गूहुति रसमिति गुहा । ‘गुहू संवरणे'। सिंहपुच्छीनामानि । ‘नक्कतोंकपोन्नचेट्टु’ ॥ ९२ ॥