पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः चित्रोपचित्रा न्यग्रोधी द्रवन्ती शंबरी वृषा ॥ ८७ ॥ प्रत्यक्श्रेणी सुतश्रेणी रण्डा सृषिकपर्ण्यपि । (वि.) चित्रेति–चित्रवर्णपर्णत्वात् चित्रा । उपचित्रा' च । न्यक् तिर्यक् अरुणद्धीति न्यग्रोधी | ‘रुधिर् आवरणे' | द्रवति 'विसरतीति द्रवन्ती। 'द्रु गतौ' । शं सुखं वृणोतीति शंबरी। 'वृञ् वरणे' | आरोग्यका मिनां 'कामं वर्पतीति वृषा । ' वृप सेचने' । प्रत्यक् प्रतीची श्रेणी 'पर्णावलिरस्या इति प्रत्यक्श्रेणी । सुतानां पर्णादीनां श्रेणिरस्या इति सुतश्रेणी रम्यते पक्षिभिरिति रण्डा । 'रमु क्रीडायाम्' । मूषिककर्णाभपत्रत्वात् मूषिकपर्णी । मूपिकपर्णीनामानि । 'एलुकचेविचेटु' |॥ ८७ ॥ नानावर्णत्वात् Fg, Ptg. I adds 'रुह बीजजन्मनि प्रादुर्भावे च.. 6 पर्णादिप्रसवानां K, Kg. ।। ८७ ।। 2 साक्षाद चित्तत्वात् Kj, Kg. 7 रमयति Ptg. 4 विगलति J2, Ptg. (पा.) चित्रोपचित्रा - मूपकपर्ण्यपि । मूपकपर्णीनामानि । 6 अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥ प्रत्यक्पर्णी कीशवल्ली किणिही खरमञ्जरी । 3 प्रत्यक् विमुखं Pt.. 1 अथवा अधमं मार्गेऽतिवाति गच्छतीति K3. Ke. ‘ उत्तरेणि ' ॥ ८८ ॥ २६७

  • रोहतीति K,, Kg;

5 सुखं Ptg. (त्रि.) अपामार्ग इति — अपकृष्टः आ समन्तात् मार्गोऽस्येति अपामार्गः । शिखरे भवतीति शैखरिकः । धाम स्थानमर्जयतीति धामार्गवः' । 'अर्ज अर्जने' । वाम्नोऽर्गो धामार्गः। धामार्गं वातीति वा । मयूरचूडाप्रतिकृतित्वात् मयूरकः । प्रत्यञ्चि’ पर्णान्यस्याः सन्तीति प्रत्यपर्णी । कीशस्य कपेः रोमाभा वल्लयोऽस्याः सन्तीति कीशवल्ली । कीशपर्णीति वा पाठः । किणिनो ढुङ्कुरोगिण औषधत्वेन जिहीते यातीति क्रिणिही । ‘ओहाङ् गतौ’। खरास्तीक्ष्णा मञ्जर्योऽस्याः सन्तीति खरमञ्जरी । अपामार्गनामानि । 'उत्तरेणि चेट्टु' ॥ ८८ ॥ 'येलुकजीडि' " मयूर चूडाकृतिप्रकृतित्वात् D.. (पा.) अपामार्गः - किणिही । दीर्घतृतीयः । खरमञ्जरी । अपामार्गनामानि ।