पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ 4 रोहति च B1. अमरकोशः 1 रोगजं शोकं J2; राजशोकं B1. 2 रोहति Kg. 5 भेदे छेदने कृष्णवर्णोऽस्या: K5, Kg. (पा.) कटुः – रोहिणी | 6 'अशोका कटुरोहिण्यामशोको वञ्जुलद्रुमे । रोहिणी कटुरोहिण्यां भभेदे रोहिता गवोः' || ' [द्वितीयकाण्डः 3 कटुरसा K5, Kg. 'वक्रमङ्गमस्या: F2, Pt2. 6 इतरमकोशादशोका रोहिणीति पदद्वयमपि । कटुरोहिणी | कटुकरोहिण्यपि ॥ मत्स्यपित्ता — शकुलादनी । शकुलादिनीति वा । कटुरोहिणीनामानि । 'कटुकरोहिणी- पेरु ' ॥ ८५ ॥ 1 ‘तद्भेदे लोहितागरो: ' इति टीकासर्वस्वे (पृ. १३९) ; 'भभिकटंभरासोमवल्केषु लोहितागवो: ' इति मेदिनीति भानुजीदीक्षितः (पृ. १७९). आत्मगुप्ताजहा व्यण्डा कण्डूरा प्रावृषायणी ॥ ८६ ॥ ऋश्यप्रोक्ता शूकशिम्बि: कपिकच्छ्रश्च मर्कटी । 1 अनया Ks. 2 ' गुप गोपने ' K3, Kg. B1, Pt2. 5 शिम्बी शूकशिम्बी K5, Kg, 8 ° रोमाभफलत्वात् F2, Pt2. 9 ' तुरुचे' J2. (वि.) आत्मगुप्तेति – आत्मा गुप्यतेऽस्या आत्मगुप्ता । 'गुपूरक्षणे ' । न जहाति शूकान् अजहा' । 'ओहाक् त्यागे'। जडेति वा पाठे जडयतीति जडा। 'जल अपवारणे' । कन्दूकरणाय व्यडति वर्धत इति व्यण्डा । 'अड उद्यमने' । अव्यण्डेति वा पाठ: । कण्डूं रातीति कण्डूरा | ‘रा दाने ' । प्रायेण प्रावृषि भवा प्रावृषायणी । ऋश्यैर्मृगैः प्रोक्ता दर्शिता ऋश्यप्रोक्ता | ऋष्यप्रोक्तेति वा पाठः । शुकप्रधाना 'शिम्बिः शूकशिम्बिः । कपीन्॰ कषति हिनस्तीति कपिकच्छू: । 'कष हिंसायाम्' । 'मर्कटरोमवर्ण- फलत्वात् मर्कटी । मर्कटीनामानि । दुरदगोडिचेट्टु’ ॥ ८६ ।। । 3 जिहीते जिहा K6. 6 कपिं K3. 4 उद्यच्छति 7 हिंसति K5, Kg. (पा.) आत्मगुप्ता - अव्यण्डा । अकारपूर्वाविमौ शब्दौ । तथा चाहेन्दुः । 'अव्यण्डा' वृषती शस्यादजहा शूकशिम्बिका' इति । 'स्वयंगुप्ता जहा जटा' इत्युक्तत्वात् जटेति पाठश्च ॥ कण्डूरा - मर्कटी । आत्मगुप्तानामानि । 'दूलगोंडि’॥८६॥ 1' अव्यण्डा वृषभी गुप्ता' इतीन्दुरिति भानुजीदीक्षित: (पृ. १८०, श्लो. ८६).