पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः (पा.) मूर्वा – पीलुपर्ण्यपि । यत्प्रभवत्वेन धनुर्गुणो मौर्वोत्युच्यते तस्यो- द्भिद्विशेषस्य नामानि | ‘चांग' ॥ ८३ ॥ पाठाम्वष्ठा विवकर्णी स्थापनी श्रेयसी शिवा ॥ ८४ ॥ एकाष्ठीला पापचेली प्राचीना वनतिक्तका । (वि.) पाठेति –बहुषु' योगेषु पठ्यत इति पाठा | ‘पठ व्यक्तायां वाचि’ । अम्बे शब्दे तिष्ठतीति अम्बष्ठ || 'टा गतित्तिौ' । 'वैद्यकर्णावया विद्धाविति विद्धकर्णी । वस्तौ कर्मणि स्थापनीयत्वात् ' स्थापनी । श्रेयः साधनत्वात् श्रेयसी । 'दोषशमनातू शिवा । एकोऽष्ठीलो मज्जास्या अस्तीति एकाष्ठीला । पापं चलयतीति 'पापचेली। 'चल संचलने' । 'प्राच्यां भवा प्राचीना। 'वनजा च तिक्तरसा च वनतिक्तका | पाठानामानि । 'अगुरुसोंदि' ॥ ८४ ।। 1 बहु' B1, Pt2. 2 अम्बेव तिष्ठतीति वा Pt2. त्वात् . 4 वस्तिकर्मणि B1; जनान् स्थापयतीति, 'ष्ठा गतिनिवृत्तौ Pt.. F2, Pta. 6 विष' B1. 7 वृकीनामत्वात् J2 ; वृजिन° Ks. 8 प्राचि प्रायश: Kg, Kg. 9 वने I, Ptg. 3 Pty adds शास्त्रेषु श्रूयमाण- ॐ श्रेयस्करत्वात् (पा.) पाठाम्बष्ठा-वनतिक्तका । पाठाया नामानि । चिरिबोद्दि' ॥ ८४ ॥ 'पाट', कटुः कटुंबराशोकरोहिणी कटुरोहिणी ॥ ८५ || मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । ‘इदे (वि.) कटुरिति — कटुरसोऽस्या अस्तीति कटुः | कटत्यावृणोति रोगमिति वा । ‘कटे वर्षावरणयोः' । कटत्यावृणोति बलाख्यरोगमिति कटुंबरा | ‘वृञ् वरणे' । कटुंभरेति पाठे कटुं बिभर्तीति कटुंभरा। कटंभरेत्यपि पाठः । रोगजशोकं हन्ति रोपयति’ चाङ्गमिति अशोकरोहिणी! अशोका रोहणीति पदद्वयं वा । तत्पक्षे न विद्यते शोकोऽस्या अशोका । रोहति व्याप्नोत्यज्ञानीति रोहिणी । 'रुह बीजजन्मनि प्रादुर्भावे च' | 'कटुञ्चासौ रोहिणी' च कटुरोहिणी | मत्स्यानां पित्तं जीवनमिति मत्स्यपित्ता। कृष्णो भेदः छेदोऽस्याः कृष्णभेदी | चक्रवदङ्गमस्या अस्तीति चक्राङ्गी| वक्राङ्गीति वा पाठः । शकुलानां मत्स्याना मदनमिति शकुलादनी । कटुरोहिणीनामानि । 'कटुकरो- हिणीपेरु' ।। ८५ ।।