पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः (पा.) शिवमल्ली – बुक: । बक इति वा । वसुः । बकपुष्पनामानि । ‘बकपुष्प- मन्नचेट्टु' । वन्दा—जीवन्तिकेत्यपि । वृक्षोपरिप्ररूढ विजातीयोद्भिन्नामानि । 'बदनिक' ।। ८१ ॥ २६४ वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ॥ ८२ ॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । (वि.) वत्सादनीति – वत्सानां बालानामदनीयत्वाद्' वत्सादनी । 'अद भक्षणे'। 'छिन्नापि रोहतीति छिन्नरुहा । 'रुह बीजजन्मनि प्रादुर्भावे च'। ज्वरितान्॰ गुडति रक्षतीति गुडूची । 'गुड रक्षायाम् ' | तन्त्रयत्या युरिति तन्त्रिका | 'तन्त्रि कुटुम्बधारणे' | रसायनत्वादमृता' । जीवयति रोगिणमिति जीवन्तिका। 'जीव प्राणधारणे’। ‘सोमस्यांशभूता वल्ली सोमवल्ली । विगतं शल्यमस्या इति विशल्या । मधुराणि 'पर्णान्यस्या इति मधुपर्णी | गुडूचीन मानि । ‘ तिप्पतीगे’ ॥ ८२ ॥ 1 अदनं ( भवतीति Da, J2, K2 ) Ptg. 4 ज्वरितान् Kg; 6 अंशे भूता B1. (पा.) वत्सादनी- मधुपर्ण्यपि | गुडूचीनामानि । ' तिप्पतीङ्गे’ ॥ ८२ ॥ 3 ज्वरितादीन् K5. इत्यमृता Pt2. मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । 2 छिन्ने स्थानेऽपि Ka; छिन्नस्थाने B1, K5. धारयति पोषयति B1, D2. 5 न म्रियत 7 Ks adds पत्राणि. । (वि.) मूर्वेति—मूर्वति 'वेष्टयति यष्टयादिकमिति मूर्वा । ‘मुर्वी बन्धने’। दीव्यतीति देवी। ‘दिवु क्रीडादौ ' । 'मधुरसोऽस्या अस्तीति मधुरसा । मुरति वेष्टयति मोरटा । 'मुर संवेष्टने' | तेजयत्यग्निमिति तेजनी । 'तिज निशाने' । स्रवति रसमिति स्रवा । ' स्रु प्रस्रवणे' । 'मधु' लातीति मधूलिका । 'ला दाने' । मधुनः श्रेणिः पक्तिरस्या इति मधुश्रेणी । गोकर्णाभपत्रत्वाद् गोकर्णी | पीलोरिव पर्णान्यस्याः पीलुपर्णी । मूर्वानामानि ॥ ‘चांगचेट्टु’ ॥ ८३ ॥ 1 वेष्टते Pt2. 4 निशाने Ja. B1, I, K3, K5. 2Ks, Kg add विरुद्धलक्षणया; मधु: रस: B1. 5' स्रु गतौ ' F2 ; ' स्रु स्रवणे' D2, Kg. 3 तेजिनी K5. 6 माधुर्यान्वयात्