पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौपधिवर्गः] दाक्षिणात्यव्याख्योपेतः २६३ 109 विकसने '। 'आस्फोत इति वा पाठः । कालक्रमेण गणरूपाणि बहुरूपाण्यस्य गणरूपः । पुष्पाणि विकिरतीति विकीरणः । 'कृ विक्षेपे' । मन्दान् क्षुद्रव्याधीनौषधत्वेन इयर्तीति मन्दारः। ‘ऋ गतौ’ । अर्कवर्णपर्णत्वाद् अर्कपर्णः । मन्दारनामानि । 'जिल्लेडचेट्टु ०१ ॥ अलति भूपयतीयल्1। अल् चासौ अर्कञ्च अलर्कः । 'अल भूषण दौ' । प्रकृष्टास्तापसा 12 अनेनेति प्रतापसः । अलर्कनामनी । 'तेल्लपूव्वुलजिल्लेडु' ॥ ८ ॥ 1 आरोग्यं Ptg. पाट: Kg; पठ्यत इति Kg. 6 Pto adds दीपनत्वात्. 9Kg adds ग्रन्थ्या दि. add योगिनो भवन्ति. 2 ‘ अर्ज पर्ज अर्जने' Kg, Kg. 4 चित्रकार्यत्वात् चित्रक: K.. 7BI, K add सूर्यस्त्र. 10 ' येक्के' J2. 11 अलः, अलश्वासों Ptg. 3 पर्यायेण Ke; पर्याय- 5 वह्नेः अग्ने: B1, Kg. 8 आस्फुट इति वा पाठ: Kg. 12 Kg, Kg " (पा.) सितेऽर्जकोऽत्र | श्वेतपर्णासनाम | 'तेल्लगग्गेर' ॥ अनुक्तम् – 'दमनं तु ब्रह्मजटा' । 'दवनमु' | 'तुलसी भारती समे। 'तुलसी' ॥ पाठी–चह्निसंज्ञकः । चित्रमूलनामानि । ‘चित्रमूलमु' | ‘चित्रको दहनव्यालपाठिसौराणोऽग्निकः' इति तन्त्रान्तरपाठात् पाठी इन्नन्तः ।। अर्का अर्कपर्णे | स्फाटस्फोटस्फोता इत्यमरमाला । अर्कवृक्षनामानि। ‘जिलेड' ॥ अत्र शुक्ले - प्रतापसौ । अलर्कनामनी । 'तल्लजिर्लेड ' ।। ८० ।। 1 शिवा इति वैजयन्ल्याम् (पृ. ५४ श्लो. १९९). शिवमल्ली पाशुपत एकाष्ठीलो बको वसुः ॥ ८१ ॥ वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि । (वि.) शिवमल्लीति – शिवेन' मलयत इति शिवमल्ली। ‘मल मल्ल धारणे' । पशुपतेरयं प्रियः पाशुपतः । एकोऽष्ठीलो मज्जास्यास्तीति एकाष्ठीलः । गन्धानुमेयसूक्ष्मां- शैर्वाति गच्छतीति "वकः । 'वा गतिगन्धनयोः । वस्ते भूमिमाच्छादयतीति वसुः । ‘वस आच्छादने' । वकपुष्पनामानि । 'बकपुष्पमु' ॥ वन्द्यते स्तूयते औषधत्वेनेति बन्दा। ‘वदि अभिवादनस्तुत्योः' । वृक्षमत्ति पीडयतीति वृक्षादनी । 'अद भक्षणे । वृक्षे रोहतीति वृक्षरुहा। 'रुह बीजजन्मनि प्रादुर्भावे च' । जीवयतीति जीवन्तिका" । ‘जीव प्राणधारणे'। जीवन्तिकानामानि । “बदनिकपेरु' ।। ८१ ।। 1 1 शिवस्य मल्लिकेव Kg, Kg. 4' बकुलपुष्प ' J:. ॐ वन्द्या Ja. वन्दणिगे' J2. 3 वबयोरभेद: G, I. 6 जीवन्त्यनया Ks, Ka; जीवतीति B1. 7 मरुद- 2 D2, G add मुख्यः