पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २६१ (पा.) ओडूपुष्पं जपा। जपानामनी। 'दासनमु' । 'जपाया मोड़पुष्प स्यादत्र पद्मादयोऽपि च ' इति वैजयन्ती ( पृ. ६१, श्लो. १९५) । रुद्रपुष्पं जपेति क्वचित्पाठः । "रुद्रपुष्पमभिधीयते जपा' इति हलायुधः (अ. मा. २. ५२ ) | पुष्पं – तिलस्य यत् | तिलस्य पुष्पं यत् तद्वत्रपुष्पं स्यात् । 'नुबुपुव्वु ' ॥ प्रतिहास - करवीरे। करवीरनामानि | ‘गन्नरु' || अनुक्तम् – ' तारावतस्तु दगरो नन्द्यावर्तो नभोङ्गणः'। 'नन्दिवर्धनमु' || करीरे प्रन्थिलावुभौ । करीरतरुनामानि । ' वेणु- तुरु’ ॥ ७६ ॥ 6 1 ओडूपुष्पं for उड्डुपुष्पं in Ba. मुद्रितपुस्तके. 2 'रुद्रपुष्पम् इत्येव मुद्रितग्रन्थे. उन्मत्तः कितवो धूर्ती धुत्तरः कनकाह्वयः ॥ ७७ ॥ मातुलो मदनश्चास्य फले मातुलपुत्रकः । फलपूरो बीजपूरो रुचको मातुलङ्गके ॥ ७८ ॥ 1 उन्मादेन हिनस्तीति F2, Pt.. 4 धवति G, Kg, Ka. (वि.) उन्मत्त इति – उन्मादयतीत्युन्मत्तः । 'मदी हर्पग्लपनयोः' । अत एव कितवः। ‘धूर्वत्युन्मादकरणेनेति धूर्तः। "उर्वी तुर्वी धुर्वी हिंसायाम्' | वातादिदोषान धुवतीति' धुत्तूरः । 'धू विधूनने' । काञ्चनम्याह्वयो नाम यस्य काञ्चनाह्वयः | कनकाहृय इति वा पाठः । उन्मादकद्रव्येषु मा नास्ति तुला साम्यमस्येति मातुलः । मयतीति मदनः । 'मदी हर्पग्लपनयोः' । धुत्तूरनाम नि । 'उम्मेत्तपेरु' || मातुलस्य पुत्र:S फलं मातुलपुत्रकः । ‘उम्मेत्तकाय ' ॥ फलैः पूर्यत इति फलपूरः । 'पू पालनपूरणयोः । बीजैः पूर्यत' इति बीजपूरः । रोचते स्वफलं नरेभ्य इति रुचकः । 'रुच दीप्तावभिप्रीतौ च' | रुच्यवस्तुष्वनेन मा तुलां गच्छतीति मातुलुङ्गकः । मातुलुङ्गकन/मानि | 6 6 10 मादीफलमुचेट्टु' || ७७–८ ।। Je, Pta. 7 परिपूर्यते J2, Kg. 10 ' मादिफलं' Da; 'मादले' J2. 3 ओडूपुष्यमिति 2' धुर्वी हिंसायाम्' F2, Ptg. 5 उन्मादकृत्सु K, Kg. 8' रुच स्तुतौ' K3, Kj, Kg.

  1. रोगान्

6 पुत्रक: Ke ± G, K3 add सायं. (पा.) उन्मत्तः धुत्तरः । तुर्तूर: दुस्तूर इति च कचित्पाठः । काञ्चनाह्वयः - मदनश्च। उन्मत्तद्रुमनाम नि । 'उम्मेत्तचेटु' ॥ अस्य – मातुलपुत्रकः । तत्फलनाम।