पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (वि.) सैरेयक इति – सिराख्या वृक्षा यस्मिन् सन्तीति सैरः, सैरदेशे भवः सैरेयकः । शुष्के सति झिमिति 'शब्दं करोतीति झिण्टी | सैरेयकनामनी । 'मुलुगोरिंट' ॥ कुरवकशब्दश्चोक्तः । कुरण्टक उक्तः । भ्रमरीभिः सह भ्रमराश्चरन्त्यस्यामिति 'सहचरी। 'चर गतौ' । पच्चपुव्वुलगोरिंट' ॥ ७५ ॥ 6 २६० 1 रटति, 'रट परिभाषणे' B1, K3 ; ' सिन्न मुलुगोरिंट' B1. 3 तस्मिन्नेव कुरण्टके सहचरीशब्दो वर्तते B1, J2. 4. मुल्लु गोरटे' J2. (पा.) सैरेयकस्तु – स्यात् । श्वेतझिण्टीनाम | 'तेल्लगोरंट' ॥ तस्मिन् – अरुणे । 'येर्रगोरंट’ | पीते - द्वयोः । पीतझिण्टीनामानि | 'पञ्चगोरंट' । अनुक्तम्- ‘ किंकराटः किंकरातो वर्णपुष्पो मिलातकः' । ‘बन्नेचेट्टु’ ॥ ७५ ॥ उड्डपुष्पं जपा पुष्पं वज्रपुष्पं तिलस्य यत् । प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥ करवीरे करीरे तु क्रकरग्रन्थिलावुभौ । 6 (वि.) उडुपुष्पमिति–उडुदेशे भवं पुष्पं उडुपुष्पम् । ओडूपुष्पमिति वा पाठः । जपतीव तिष्ठति जलमध्ये जपा । ' जप जल्प व्यक्तायां वाचि' । जपानामनी । दासानिचेट्टु' ॥ विरुद्धलक्षणया वज्रवत् कठिनं पुष्पं वपुष्पम् । 'पूवुपेरु' || विकसितैः पुष्पैः प्रतिहसतीव तिष्ठति प्रतिहास: । 'हसे हसने ' । शतं नुव्वु 6 प्रासा' इव तीक्ष्णा: ॰ कुड्मला अस्येति शतप्रासः । चण्डं तीक्ष्णमततीति’ चण्डातः । 'अत सातत्यगमने' | 'कशासादृश्यशाखात्वाद् हयान् मारयतीति हयमारकः । 'मृङ् प्राणत्यागे' । करवीरवत् खड्गवत् मारकत्वात् रसपानेन करवीरः । करवीरनामानि । 'गन्नेरु' ' || करिणं समीपगतम् ईरयति तीक्ष्णकण्टकैरिति करीरः । ‘ईर क्षेपे ' । तीक्ष्णत्वात् क्रेति शब्दं करोति क्रकर: 10 | 'डुकृञ् करणे ' । ग्रन्थिमत्त्वात् ग्रन्थिल: 11 | करीरनामानि । ‘ वेणुतुरुचेट्टु’’॥७६॥ 9 1 J2, Pta omit जल्प. 4 ‘ कांसेप्यपुष्प’ J2. 7 Ks, Ke add तुदति; 10 कृणातीति KG, Kg. 2 श्लो. ७४. 2 ' दासिवाण ' J2. 3 वज्रमिव विदारकं Pt 2. 6 तीक्ष्णानि कुड्मलानि Pt2. 'हयमारककशा' J2. 9 . कणिगलु' J2. 12 ' वेन्दे' J2. 5 K5, K, add gar:. व्याप्नोति J2. 11 ग्रन्थयः सन्त्यस्य Pt2. 8