पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २५९ म्लान: 10 | महतीं पीडां संमर्द सहते महासहा । महती च सा सहा चेति वा । महासहानामनी । 'पेद्दगोरिंट' || ७३ || " उद्भेदेन B1; उद्भवकाले ● जीवानां बन्धु: Je. 4 ° पुष्पतया F2. J2 Pt.. 7 कुस्थं Kj, Kg; कुत्सितान् रोगान् मारयतीति वा Pth; Ks adds प्राणिजातं. B1, Dg, G; रोगजनितदु:खं Pt.. 9 ‘केरुयोरते' Ja. 1 मावे मासे Kg, Pto. Pt.. ‘मोले’ J2. 6 B1, K, add मुखेऽन्वहं 8 त्रिदोष (पा.) माध्यं कुन्दम् । कुन्दनाम | ‘कुन्दं यासो स्मृतं माध्यो दलकोशो दलाढकः' इति पुंनपुंसकयोर्व्यालिः | 'तोंटमुल्ल' । रक्तकस्तु– बन्धुजीवकः । बन्धुजीवनामानि | 'मंकन ' । सहा- तरणिः । सहानामानि । ‘चामन्ति' ॥ अम्लानस्तु महासहा । महासहानामनी । 'अनल्यमैनरंकुलुगलचामन्ति । अदे गोञ्जगि'। 'कुच्चिका भद्रतरणिः वृहत्पत्रार्तिकेसरा । महासहा' इति धन्वन्तरिः ॥ ७३ ॥ 10 आशु अम्लानं पुष्पमस्य Ptg. तत्र शोणे कुरवकस्तत्र पीते कुरण्टकः । नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥ 1' कबपनगोरटे' J2. 4' गल अवस्रंसने' F2, Pt2. (वि.) तत्रेति – तत्र अम्लाने । कौ भुवि रूयते साधुरिति कुरवः । ‘रु शब्दे' । कुरवकनाम। " एरपूवुलगोरिंट' || कौ भूमौ रम्यते कुरण्टकः । 'रमु क्रीड।याम्’ | कुरण्टकनाम | ‘पञ्चपूवुलगोरिंट' ॥ तत्र नीलपुष्पत्वान् नीली। झिमिति शब्दं करोति शुष्कदशायामिति झिण्टी । वणति शुष्कदशायामिति वाणा | ‘वण शब्दे'। दस्यते क्षीयते कालेनेति’ दासी । 'दसु उपक्षये ' । आर्तः क्षीणः सन् गलतीति आर्तगलः । ‘‘गल अढ्ने स्रवणे च' । नीलझिण्टिकानामानि । 'नल्लपूवुलगोरिंट’’ ॥ ७४ ।।

  1. कालेन गच्छति Kg, Kg.

2. पच्चनोगोरंटे' J2. 5. किरियगोरटे' Ja. (पा.) तत्र – कुरबकः । शोणसहानाम | 'येरचामन्ति' |॥ तत्र –कुरण्टकः । पीतसहानाम | 'पञ्चशामन्ति' || नीली – चार्तगलस्तथा । नीलझिण्टीनामानि | ‘नल्गेरिंट’ || ७४ ॥ सैरेयकस्तु झिण्टी स्यात् तस्मिन् कुरवकोऽरुणे । पीता कुरण्टको झिण्टी तस्मिन् सहचरी द्वयोः ॥ ७५ ॥