पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ अमरकोशः अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी लता । सुमना मालती जातिः सप्तला नवमालिका ॥ ७२ ॥ (वि.) अतिमुक्त इति – वैराग्यसंपत्त्या मुक्तानप्यतिक्रामत्यभिभवतीति अति- मुक्तः । पुण्ड्रदेशे भवः पुण्ड्रकः । वसन्तमासे भवा वासन्ती । मधौ वसन्ते भवा माधवी । लात्यादत्ते शारिकाचित्तमिति लता । 'ला आदाने' । वासन्तीनामानि । ‘पूवुलगुरुविंदपेल्लु’ ॥ सुष्ठु मन्यते जनैरिति सुमनाः । सान्तोऽयम् । ‘मन ॰अवबो- धने’ | मालां कुर्वन्त्यनयेति मालती । मल्यते आमोदैरिति वा । 'मल मल्ल धारणे'। जायते 'प्रीतिरनयेति जाति : ' । 'जनी प्रादुर्भावे' | जातिनामानि । 'जाजिचेटु' || सप्त इन्द्रियाणि लात्यादत्ते सुगन्धित्वात् सप्तला । 'ला आदाने' । नूयत इति नवा | ‘णु स्तुतौ' । नवा चासौ 'मालिका च नवमालिका | नवा स्तुत्या माला अस्या इति वा । नवमालिकानामनी ॥ 610 विरजा जिचेट्टु' ॥ ७२ ॥ 1 अतिक्रान्तो मुक्तान् विरक्तानिति Pt2. 3 चैत्रे पुष्यतीति Pta 7 जाती इति वा पाठ: G, I. 10 • इरवन्तिगे' J2. [द्वितीयकाण्डः 2

°काले J2 ; वसन्ते पुष्प्यतीति Pt.

6 सुखम् Pt2. 9 मल्लिका J2. 4 जनमनांसि Pt2. 5 ' मन ज्ञाने' F2, Pt 2. 8 Pto adds मनोबुद्धयन्तानि. (पा.) अतिमुक्तः– माधवी लता । माधवीनामानि । 'पूवुलगुरिविंद' ॥ सुमना – जातिः । जातिनामनी । 'जाजि' ॥ सप्तला नवमालिका | ‘विरुवाविलि विरवाजिन्नि' । 'वनमाली च नेपाली... शेखरीत्यपि (?) ' इति शेषे ।। ७२ ।। माध्यं कुन्दं रक्तकस्तु बन्धुको बन्धुजीवकः । सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥ 6 (वि.) माध्यमिति – J माघमासे भवं माध्यम् | कुं भुवमुद्भेदनकाले द्यति खण्डयतीति कुन्दम् । 'दो अवखण्डने' । कुन्दनामनी । ' "मोल्लचट्टु' ॥ रक्तपुष्प- शालिवाद् रक्तकः । सुकुमारत्वाच्चित्तं बनातीति बन्धूकः । 'बन्ध बन्धने' । बन्धून् जीवयतीति बन्धुजीवकः । बन्धुः जीवतां यूनामिति वा । बन्धूकनामानि । ‘मङ्केनचेट्टु’ | 'सहते परिमलमिति सहा । 'षह मर्षणे' । कुं' भूमिस्थं मारयति नाशयतीति कुमारी। ‘मृङ् प्राणत्यागे' । तरन्त्यनया 'दोषजानि दुःखानीति तरणिः । 'तू प्लवनतरणयोः' । 'कुमारीनामानि | 'पिन्नगोरिंट' || म्लानिर्न विद्यतेऽस्मिन्नित्य-