पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः २५६ [द्वितीयकाण्डः 'वृञ् 6 'स्यन्दू प्रस्रवणे' । सिन्दुं स्यन्दनं त्वगादिना वृणोतीति सिन्दुवारः । वरणे' । इन्द्रस्य सुरसः प्रिय इति इन्द्रसुरसः । गुडतीति गुडः । 'गुड वेष्टने' । 'गुडाद्वेष्टनान्निष्क्रान्ता निर्गुण्डी । इन्द्रस्य प्रिया इन्द्राणिका | सिन्दुवारनामानि । ‘‘वाविलिचेट्टु’ ।। ६८ ॥ 1 ताम्यतीति Pt 2 2 ' तमु ग्लानौ' Pt2. D2, G, I, K2. 5 सिन्धुक: Ke; स्यन्दते रसं Pt2. 6 3 तापिनं G, Pt2. 4 तिक्त° 7 ' लाक्कगड' J2. 6 गुडवत् G. (पा.) कालस्कन्धः – तापिच्छोऽपि । तमालतरुनामानि । ‘चीकटिचेट्टु’॥ अथ सिन्दुके–इन्द्राणिकेत्यपि । 'सिन्दुकनामानि । 'वाविलिचेट्टु’ ॥ ६८ ॥ 1 सिन्धुके B3; सिन्धुवार: B3. 2 2 सिन्धुक° Bs. वेणी गरागरी देवताडो जीमूत इत्यपि । श्रीहस्तिनी तु भूरुण्डी तृणशूल्यं तु मल्लिका ॥ ६९ ॥ भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा । 6 (वि.) वेणीति – वेणीवत् तिष्ठतीति वेणी । गरं मूषिकविषम् आगिरतीति गरागरी। 'गृ निगरणे'। खरागरी, खरा, गरीति वा पाठः । ताडयन्ति कर्ण ताडाः अङ्कुराः । 'तड आघाते। अङ्कुरा उद्भिदस्तेषु मुख्यत्वात् देवताडः । देवमिन्द्रियं ताडयतीति वा । जीमूत इवाह्लादकत्वात् जीमूतः । देवतालनामानि । ' देवताडि पेल्लु' ॥ शोभान्वितहस्तिकर्णाभपत्रयोगात् श्रीहस्तिनी । भुवि रोहतीति भूरुण्डी । ‘रुह बीजजन्मनि प्रादुर्भावे च' | ‘गुरुगुचेट्टु' ॥ तृणशूले वातगुल्मे साधु तृणशूल्यम् । तृणशून्यं, तृणशून्या, तृणशूल्या इति पाठाः । मल्यते मूर्ध्नि मल्लिका | 'मल मल्ल धारणे' । भुवि पदं यस्याः सा भूपदी । शीताद् 'भीरुरिति शीतभीरुः । 'बिभी भये ' । मल्लिका- नामानि । “मल्लेचेट्टु’ ॥ ' आस्फोटति ईषद्विकसतीति आस्फोट । । 'स्फुट विकसने’। आस्फोतेति वा पाठः । 'अडविमल्लेपेरु' ॥ ६९ ॥ 1 वेणीव J2, Pt 2. 6 ' मोल्ले 'J2. 2 जीमूतवत् Pt2. 3 शोभाकार ° K5, Kg. 5 बिभेतीति G, K2, K3, K5; Pt2 adds ग्रीष्मजत्वात्. स्फुटतीति Ks, K.. 8 ‘ अटवीमोल्ले' J2. 4 कर्णाकार° J2. 7 ईषत् (पा.) वेणी - जीमूत इत्यपि । देवतालनामानि । ‘डापरडङ्गि' । अनुक्तम्– ‘अजभक्षस्तु गोशृङ्गो बर्बुरश्च युगाक्षरः' । बर्बुरनामानि । 'बोब्बचेट्टु’। ‘कारस्करो