पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः (वि.) चाम्पेय इति – चम्पाख्यदेशे भवः चाम्पेय: । के शिरसि सरतीति 'केसरः । ‘सृ गतौ ' । नागप्रियाणि केसरवन्ति पुष्पाण्यस्य नागकेसर: । काञ्चनस्य स्वर्णस्यायो यस्य काञ्चनाह्वय: । नागकेसरनामानि । ‘नागकेसरमु' ॥ जयति 4 शोषादिरोगानिति जया । जयन्ती च । तर्क 'शोषादिविनाशहेतुभावम् ‘इयतींति तर्कारी । 'ऋ गतौ ' । नद्यां भवा नादेयी । विजयते' शोभादिकमनयेति वैजयन्ति- 'का' | जयन्तीनामानि । ‘तक्किलिचेट्टु' ॥ ६५ ॥ २५४ 1 भवत्वात् Pt2. • सर्वाणि नामानि अस्येति D2, K5, K6• प्राप्नोति. 6 विजयत इति Ks, Kg. 2 नागो हस्ती तन्नाम केसरोऽस्येति वा Pty. 4 शोभादि° B1, I. 7 ' जि जये' G, Jar (पा.) चाम्पेय: - काञ्चनाह्वयः । नागकेसरनामानि । 'नागकेसरमु ' ॥ जया- वैजयन्तिका । तर्कारीनामानि । 'तक्कोलचेट्टु' ॥ ६५ ॥ 3 काञ्चनस्य 5 Kg, Ke add श्रीपर्णमग्रिमन्थ: स्यात् कणिका गणिकारिका । जयाथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥ 1 मन्थन्ति J2. .5' कोडसिगे' J2. (वि.) श्रीपर्णमिति – श्रीः शोभा पर्णेष्वस्य श्रीपर्णम् । अग्निं मन्नात्यस्मिन्निति अग्निमन्थ: 2 । 'मन्थ विलोडने' । कणाः सन्त्यस्यामिति कणिका। गणिकावत् 'कुहकमियर्ति गच्छतीति गणिकारिका । जयति रोगानिति जया । 'जि जये' । अग्निमन्थस्य नामानि । ‘ कूरनेल्लिचेट्टु' || कुटिलो जायत इति कुटजः। ‘जनी प्रादुर्भावे'। शक्रवृक्षत्वात् शक्रः। वस्ते त्वचमिति वत्सकः । 'वस आच्छादने' । गिरौ मल्लिकावत् तिष्ठतीति गिरिमल्लिका | कुटजनामानि । 5 ‘कोडिसेचेट्टु ।। ६६ ।। 2 B1 omits 16 lines. 3 कर्णिका K2. एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले । कृष्णपाकफलाविन सुषेणाः करमर्दके ॥ ६७ ।। 4 मोहनतां Pt2. (पा.) श्रीपर्ण - जया | अग्निमन्थवृक्षनामानि । 'नेल्लिचेट्टु’ । अथ कुटजः— गिरिमल्लिका । कुटजनामानि । 'कोडिश ' ॥ ६६ ॥