पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २५३ (पा.) कपिला – सा | 'शिशपावृक्षनामानि | 'पिच्छिला च महाश्यामा कृष्ण- सारस्तथागरुः' इति शेषे । ' यिरुगुडुचेट्टु' | शिरीषस्तु – भण्डिलोऽपि | ह्रस्वमध्यः । ‘अथ भण्डिले कपीतनः शिरीपञ्च' इति वैजयन्ती (प्र. ५१, श्लो. ७२) । शिरीष- नामानि । ‘दरिशिनचेट्टु' || अथ चाम्पेयः- हेमपुष्पकः | चम्पकनामानि । ‘संपेङ्गचेट्टु' । 'पञ्चपञ्चञ्च सुरभिः ' । एते च ।। ६३ ।। 1 शिशुपा° B.. ’ ‘दिरिशेन’’ B3. 3 हिम° B3. एतस्य कलिका गन्धफली स्यादथ केसरे । वकुलो वजुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥ (वि.) एतस्येति – - गन्ध एव फलमस्या इति गन्धफली | चम्पककलिकानाम | ‘ संपेंगमोग्गुपेरु' || के शिरसि सरति गन्धसारत्वात् केसरः । 'सृ गतौ' । (कविभिः) 'उच्यते रोग।नत्तीति' वकुलः । 'वच परिभाषणे'। वकुलनामनी । 'पोगडचेट्टु’ ॥ 'वन्यते याच्यते कर्णपूरायेति वजुलः । 'वनु याञ्चने' । अनुते व्याप्नोतीत्यशोकः। 'अशू व्याप्तौ'। शोकनाशकत्वाद्वा । अशोकनामनी । '" अशोकवृक्षमु’ ॥ करोति दोपाभावमिति करकः । ‘डुकृञ् करणे' । किरति बीजानीति वा । 'कृ विक्षेपे । दल्यते पक्कावस्थायामिति दाडिमः । 'दल विशरणे' | दाडिमनामनी । “दानिम्मचेटु' ॥६४|| 3 अशोकपु- 1 नुदतीति B1, Da, K6; अपनुदति K3. चेट्टु' G, Ptg. 4 ‘ दाडिम्बमु’ K2; ‘दाडिमचेट्टु' K.. 1 वकुल: B3. इति वैजयन्त्याम् . 6 6 । (पा.) एतस्य – स्यात् । एतत्कोरकनाम। 'संपेङ्गमुग्ग’ || अथ–बकुलः | केसरवृक्षनामनी । 'पोगड' ' । 'केसर : " सिंहपूर्वश्च भव्यपूर्वश्च लम्पट: ' । एते च ॥ वञ्जुलोऽशोके । अशोकनामनी । 'अशोकमु' || 'कङ्केलिः कर्णपूरकः' । एते च॥ समौ–दाडिमौ। दाडिमद्रुमनामनी । 'दानिम्म' | 'स्वाद्वम्लो रक्तबीजश्च कुट्टिमः फलपाडव: 4' | एतानि च ॥ ६४ ॥ 6 2 वर्ण्यत G, K2. 2 Bg adds °चेट्टु. 3 केसरे बकुलो मद्यलालस: सिंहकेसर: ' 4 ° शाडव: इति त्रिकाण्डशेषे (पृ. ११, श्रो. २३७). चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥