पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः (वि.) अरिष्ट इति — न रिष्यते कुष्ठरोगग्रस्तोऽनेनेति अरिष्टः । ‘रिष हिंसायाम्'। सर्वतो भद्रमस्य सर्वतोभद्रः । हिङ्गुवन्निर्यासोऽस्येति हिङ्गुनिर्यासः । ^मल्यते काकैर्वेष्ट्यत इति मालकः । ‘मल ‘धारणे'। पिचुं कुष्ठं मन्दयतीति पिचुमन्दः । ‘मदि हर्षग्लपनयोः’। आरोग्यं नयतीति निम्बः । ‘णीञ् प्रापणे ' | निम्बनामानि । ‘वेपचेट्टु' || पिच्छास्या अस्तीति पिच्छिला । न गुरु अगुरु | रोगं शिनोति 'तनूकरोतीति शिंशुपा । 'शीञ् निशातने' | शिंशपेति वा पाठः | शिंशुपानामानि । ‘ डरुगुडुम्रानि ' ॥ ६२ ।। २५२ 1 रोगिजन: G, Pt. 2 Ks adds अस्तीति. 4 माल्यते Kg; मलते काकसमूहं Pt 2. 6 पिचुं मृद्गातीति पिचुमर्द इति वा पाठ: ; 'मृद क्षोदे' G, Pt2. 8 नाशयति B1, K2, K3, Kg. G, Pt2. Kg, Pt2. गुरु: अगुरु: K3, Kg. 3 हिडनो निर्यास इव निर्यासः 5 ' मल मल्ल धारणे' K3, 7 न (पा.) अरिष्टः– निम्बे । निम्बनामानि । ‘वेंपचेट्टु' । अनुक्तम्–‘कालशाकस्तु कैडर्यः’। कैडर्यनामनी। 'करिवॅपचेट्टु' ॥ अथ पिच्छिलागुरु । नपुंसकम् । ‘अगुरु की शिंशपायां जोङ्ग के लघुनि त्रिषु ' इति रुद्रः । ‘शिंशपा’ ॥ ६२ ॥ कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः । भण्डिलोऽव्यथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥ (वि.) कपिलेति – काम्यत इति कपिला । 'कमु कान्तौ ' । 'भस्मतुल्या मज्जा गर्भे अस्या अस्तीति भस्मगर्भा | हस्तिगर्भेति पाठे हस्तितुल्यो गर्भो मज्जा अस्या अस्तीति हस्तिगर्भा । कपिलानामनी । 'कंपुगलयरुगुड्डु चेट्टु' || पिच्छिलादीनि भस्मगर्भान्तानि उपदानि शिंशुपाया नामानीति केचित् ॥ शीर्यते मृदुपुष्पत्वादिति शिरीषः। ‘शू हिंसायाम्' । कपीन्' तनोतीति कपीतनः । 'तनु विस्तारे' । भण्ड्यते” परिभाष्यते शुकैरिति भण्डल: ' । 'भडि परिभाषणे' । शिरीषनामानि । 'दिरि- सेनपुचेट्टु’॥ 'चम्पादेशे भवः चाम्पेयः। चम्यते षट्पदैरिति चम्पकः । 'चमु हेमवर्णं पुष्पमस्येति हेमपुष्पकः । चम्पकनामानि । ‘संपेंगचेटु’ ॥ ६३ ॥ अदने' । 6 1 भस्मतुल्यो गर्भो मजा G, K5. 4 Kg adds वृणन्ति. 5 सौकुमार्यात् G, Ptg.' भण्डिलः, 'भडि कल्याणे ' Pt2. चम्पाख्ये B1. 10 चमु छमु जमु Kg. 2 पिच्छिलादि G, Kg. 6 कपिं K5, Kg. 3 K3 adds पञ्च. 7 भण्डतीति 9 चम्पाख्य° G, Ptg; 8 भण्डिर: B1, K2, K3, Kg. 11 ° वर्णपुष्पत्वात् Ks, Kg.