पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः २५१ 2°काष्ठत्वात् K... 3' सरलमर' J2. 4 कर्णिकां 5 परिविध्यति Kg, Kg. 6 दहृति, तोहति वा डहुः। उदयोरभेदः । ४. वनौषधिवर्गः] 1 Kg, K3 add वृक्ष: कर्णभूषणं B1, Kg. ‘तुहिर् अर्दने' Pt2. (पा.) पीत:- पूतिका च । सरलनामानि | ‘अंदुगचेट्टु’ || अथ डुमोत्पलः–परिव्याधः । कर्णिकारनामानि । 'कोंडगोंडु' ॥ लकुचो – डहुः । गजजम्बीर- नामानि । ‘गजनिम्म’ || अनुक्तम् – 'शाकः कचपत्र: स्यात् पृथक्छद्हरीतकौ' । शाव नामानि | 'तेंकुचेट्टु' ॥ ६ ॥ पनसः कण्ट किफलो निचुलो हिज्जलोऽम्वुजः । काकोदुम्बरिका फल्गुर्मलपूर्जघनेफला || ६१ || (वि.) पनस इति – पन्यते स्तूयत इति पनसः । ‘पन स्तुतौ'। पणस इति पाउं पण्यते व्यवह्नियते पणसः । 'पण व्यवहारे स्तुतौ च ' । कण्टकतानि फलान्यस्य कण्टकिफलः | ‘पनस चेट्टु' || निचोल्यते' जलेनेति निचुल: । 'चुल समुच्छ्राये' । हितं जलमस्य हिज्जलः । अम्बुनि जायत इत्यम्बुजः । 'जनी प्रादुर्भावे ' । निचुलनामानि | ‘एर्रगन्नेरु' || काकप्रिया च सा 'उदुम्बरकल्पा च काकोदुम्बरिका । निःसारत्वात् 'फलतीति फल्गुः । 'ञिफला विशरणे' । मलात् श्वित्रादिकात् पुनातीति मलपूः । ‘पूञ् पवने' । मलं यावयते' कुत्सयतीति मल्यूरिति वा पाठः । 'यु जुगुप्सायाम्' । जघने स्कन्धे फलानि यस्याः सा जघनेफला । 'कुक्कमेडिचेट्टु ।। ६१ ।। 1 B1, G, Kg add स्वादुतया. 2 पण्यत इति व्युत्पत्ति: Kg, K3. 8 कुण्टक- निमजने ' K3, Kg. 56 8 यापयति K, Kc• वन्ति G; कण्टकयुक्तानि Ptg. 6 उदुम्बरी G, Pt2; ‘बह्ममेदिचेट्टु’ Kg. 4 निचुल्यते K 7 फलवती K6. (पा.) पनसः कण्टकिफलः | पनसवृक्षनामनी । 'पनसचेटु' । पवर्ग- द्वितीयादिरिति केचित् । पणस इति टवर्ग्यमध्यम इति केचित् || निचुलो – जघनेफला | काकोदुम्बरनामानि । 'ब्रह्ममेडि’ ।। ६१ ।। 1 बह्ममेदिचेट्टु Ba. अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः । पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरु शिंशुपा ॥ ६२ ॥