पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० अमरकोशः [द्वितीयकाण्ड: ‘ उशिरिककाय’ || त्रिलिङ्गः — विभीतकः । नाक्षः । स्वग्रहणं नियमार्थम् ॥ तुषः- कलिद्रुमः। विभीतकतरुन।मानि । ‘तांडिचेट्टु' ।। ५६-८ ।। 1 प्रियजीव इति मुद्रितधन्वन्तरिनिघण्टुग्रन्थे. ङ्गग्रहणं नियमार्थम् . अभया त्वव्यथा पथ्या कायस्था पूतनामृता । हरीतकी हैमवती रेचकी श्रेयसी शिवा ॥ ५९ ॥ 2 'नाक्ष इत्यत्र 'ना' इति पुंलि - (वि.) अभयेति - नास्ति भयमस्याः सकाशाद् अभया । न व्यथयति रोग- हरत्वाद् अव्यथा । 'व्यथ भयसंचलनयोः' । निरामये पथि साध्वी पथ्या । कायस्तिष्ठ- त्यनयेति कायस्था । काये शरीरे आरोग्यकरी तिष्ठतीति वा । वयस्थेति पाठे व्युत्पत्तिः पूर्वोक्ता । पूतयति पुरुषं पूतं करोतीति पूतना । 'पूञ् पवने' | रसायनत्वात् नास्ति मृतिर्मरणमस्या इत्यमृता । हरति रोगानिति हरीतकी । हृञ् हरणे' । हिमवति गरौ प्रचुरा हैमवती। रेचयति विरेचनं करोतीति रेचकी। ‘रिचिर् विरेचने” । श्रेयः करोतीति श्रेयसी । दोषशमनातू॰ शिवा । हरीतकीनामानि । " करकचेट्टु' ॥ ५९ ॥ 4 1 रोगभयं यस्याः Pta. पुनाति देहं J2, Pta. ' चिती संज्ञाने' F2. 2 नास्ति रोगव्यथास्या: F2, Pt2. 3 देहे B1, J2, K5. 5' रिचिर् पृथग्भावे' Pt 2 ; चेतकीति पाठे चेतयति चेतकी । 6 रोग° J2. 7' अलिलेमर' J2. ' करकचेट्टु' ॥ ५९ ॥ (पा.) अभया – वयस्था | कायस्थेत्यपि ॥ पूतना - शिवा । हरीतकीनामानि | पीतद्रुः सरलः पूतिकाष्टं चाथ द्रुमोत्पलः । कर्णिकारः परिव्याधे लकुचो लिकुचो दहुः ॥ ६० ॥ (वि.) पीतद्रुरिति—पीतवर्णो द्रुद्रुमः 1 पीतद्रुः । सरति विस्तारं प्राप्नोतीति सरलः । सरलसंज्ञकत्वाद्वा । पूतिगन्धि कापूतिकाष्ठम् । सरलनामानि । 'सरल- 'पुचेट्टु’॥ अस्य द्रुमस्योत्पलानीव पुष्पाणि सन्तीति द्रुमोत्पलः । ‘कर्णिकाकारभूषणम् इयर्तीति कर्णिकारः। ‘ऋ गतौ ' । वायुना परिविध्यत' इति परिव्याधः । 'व्यध ताडने ' । कर्णिकारनामानि । ‘ कोण्डगोंगु' ॥ लक्यते आस्वाद्यत इति लकुचः । लिकुचश्च । ‘लकि आस्वादने ' | अग्निना दह्यत इति दुहुः ' । 'दह भस्मीकरणे ' । 'कम्मरेंगु ॥ ६० ॥