पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः अमृता च वयस्था च त्रिलिङ्गस्तु विभीतकः । नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ (वि.) मण्डूकपर्णेति–मण्डूका इव पर्णान्यस्य मण्डूकपर्णः। पत्रेषूर्णा यस्य पत्रोर्णः । नटति वातेनेति नट: । 'नट नृत्तौ । 'कटून्यङ्गान्यस्येति कट्वङ्गः। शिखाभि: टुंटु इति शब्द कायतीति टुण्टुकः । 'कै शब्दे' । डुण्डुक इति वा पाठः । स्योनं सुखमकतीति स्योनाकः । 'अक अग कुटिलायां गतौ' । इयोनाक इति पाठे श्यायत इति इयोनाकः । 'इयैङ् गतौ ' । 'शुकनासाकाराणि पुष्पाण्यस्य शुक्रनासः । ऋक्ष्णोति ‘हिनस्तीति ऋक्षः । 'ऋक्ष हिंसायाम्' | दीर्घं वृन्तमस्य दीर्घवृन्तः । कुटन॰ वक्री- भवन्' नटतीति कुटन्नट: । 'नट नृत्तौ' । शोणतीति शोणकः । 'शोट वर्णगत्योः' । शोनक इति पाठे शवति व्याप्नोति सर्वतः शाखाभिरिति शोनकः । 'शव गतौ' । इयर्ति पित्तादिकमपसरतीत्यरालुः । 'ऋ गतौ' । शोणकनामानि । 'पेहमानु' || तिष्यनक्षत्र- वद्10 भास्वरं फलमस्या इति तिष्यफला 11 | आमलते गुणानामलकी । 'मल मल्ल धारणे'। 12 अमलफलयोगाद्वा | रसायनत्वादमृता । “वयसि तिष्ठत्यस्या भक्षणेनेति वयस्था । वयो यौवनं तिष्ठति स्थिरीभवत्यनयेति वा । 'ष्टा गतिनिवृत्तौ । आमलकी- नामानि | 14 ‘ उसिरिकचेट्टु' || विभेत्यस्माद् रोग इति विभीतकः । 'ञिभी भये ' 1 अक्ष्णोति फलैरिति 5अक्षः । 'अक्षु व्याप्तौ' । तुष्यति स्वल्पवारिणेति तुषः । 'तुप तुष्टौ’ | कर्षमात्राणि फलान्यस्येति कर्पफलः । भूतानामावासो16 भूतावासः । कलेराश्रयो द्रुमः कलिद्रुमः” । विभीतकनामानि | 'ढाण्ड्रचेट्टु’ ॥ ५६-८ ॥ मण्डूकाकाराणि पर्णानि Ja, Pt2. 4 शुकनासेव Fg, Ptg. २४९ 1 Ks, Kg. 6 कुटं वक्रीभावं F1, I, Ks; वक्राकारं J.. पाठः, तदा B1, F1, I, J2. 9 अवसादयति तिष्यनक्षत्रयुक्ते काले फलं करोतीति वा Pt.. 13 नववयसि J2. त्वात् K3. 14 · नेल्लियमर' J2. 17 कलिपुरुषस्य प्रियः K3. 2 स्कन्धा: B1, Fi, Ja, Kg. 3 शिम्ब्यादिभिः 5 अस्थि° B1, F1, I, K3; अक्षिरोगान् D., Kgr 7 Kg adds स्वन्दते; स्पन्दति F.. 8 वा K3. 10 तिष्यवच्छुभफलत्वात् Fa, Pt2; 11 तिष्यफली Ks, Kg. 15 ना अक्ष इति पदच्छेद: F.. 12 आमल' Kg. 10 आवास- 6 (पा.) मण्डूकपर्ण – शोणकञ्चारलौ । 'भूतपुष्पो नटोदकभक्षकटुङ्ग आरलः ' इत्यभिधानाद्दीर्घादिः । ‘मयूरजमोऽरलुकः 'प्रियकेतुः कुटन्नटः' इत्यभिधानात् ह्रस्वादिः । आरलुद्रुमनामानि । ‘पेनुमानु | दुंदिलमुन्नु ' ॥ तिष्यफला – वयस्था च । आमलकना- मानि। ‘उशिरिकचेट्टु' । अनुक्तम् – 'माकन्दी तु फलं तस्याः ' । तत्फलनाम ।