पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः । (वि.) अथेति – 'पाटलवर्णपुष्पत्वात् पाटलिः । पाटला च। उपयोगिपुष्पत्वाद् अमोघा । मोघा इत्यपि पाठः । कृष्णवृन्तत्वात् काला । साधारकुम्भत्वात् स्थाली । काचस्थालीति पाठे काचवर्णा स्थाली वृन्तमस्या अस्तीति काचस्थाली । कालस्थालीति पाठे 'कालवर्णस्थालीत्वात् कालस्थाली । साचस्थालीति 'पाठे सा च स्थालीति पदच्छेदः । साङ्कुरफलत्वात् फले रोहतीति फलेरुहा | कृष्णं वृन्तमस्या अस्तीति कृष्णवृन्ता । यक्षाक्षितुल्यपुष्पत्वात् कुबेराक्षी । पाटलाया नामानि । ' "कलिगोट्टुचेट्टु' || श्याम- वर्णत्वात् श्यामा । महिलायाः स्त्रिया: 'अह्वयः नाम यस्याः सा महिलाह्वया । स्त्रिया: ' यानि नामानि तान्यस्या वर्तन्त 10 इत्यर्थः । लतारूपत्वात् लता । गवि भूमौ वन्द्यते स्तूयत इति गोवन्दनी । 'वदि अभिवादनस्तुत्योः' । गुद्यते क्रीड्यतेऽनयेति गुन्द्रा । 'गुद क्रीडायाम् ' । प्रीणाति रोगहरणेन प्रियङ्गुः । 'प्रीञ् 1' तर्पणे कान्तौ च ' । फलयोगात् फलिनी । फलति विशीर्यत इति वा । फली च । 'ञिफला विशरणे' । विष्वक् सिनोति बध्नातीति 3 विष्वक्सेना | गन्धानि स्थूलानि फलान्यस्या गन्धफली। गन्धप्रधानं फलमस्या इति वा । किंचित् 14 रम्भा कारम्भा । प्रिय एव 15 प्रियकः । प्रियङ्गुनामानि । ' फ्रेंकणपुचेट्टु' ॥ ५४ - ५॥ । 6 २४८ 2 काल° Pt2. काला कृष्णा स्थाली यस्या: B1, K5. 5 ' हादकायमर' J2. 8 आह्वा F, I, J2. 9 स्त्रियां F1; स्त्रीणां Ks. B1, F1, K3. 11 वन्दते Ks, Kg. 12 प्रीणने Kg. add सर्वतः. 14 किंचिद्रम्भाकारत्वात् B1, K5; ईषद्रम्भाकारा Pt2. 1 आताम्रपुष्पत्वात् Ks, Kg. त्वात् K5, Kg. 7 " 3 काल: K3. 4 • पुष्परसाधार- 6 इति वा पाठः, तदा F1. 10 सन्ति 13 B1, D2, Kg, Kg 15 प्रिय इव Ks, Kg• (पा.) अथ द्वयोः पाटलि:- अमोघा । 'अमोघा पाटलीर्न क्ली' इति वैजयन्ती (पृ. ५२, लो. ९०) । 'मोघा स्त्री पाटलीवृक्षे मोघस्त्रिषु निरर्थकः' इति रुद्रः ॥ काचस्थाली – कुबेराक्षी । पाटलातरुनामानि । 'कालिगोट्टु' || श्यामा तु– फली । ‘प्रियके तु प्रियङ्ग्वाख्या ' इति वैजयन्ती (पृ. ५०, लो. ६६) । विष्वक्सेना- प्रियका च सा । प्रियङ्गुवृक्षनामानि । ' प्रेकणमुन्नु २ ॥ ५४-५ ।। 9 92 'सेनमु.' .' प्रियङ्गुः पीततण्डुला' इत्यपि मुद्रितग्रन्थे (पृ. १२७, श्लो. ५५). 3 2 By adds मण्डूकपर्णपत्रोर्णनटकटुङ्गडण्डकाः ॥ ५६ ॥ स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥