पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २४७ (वि.) अल्पा इति – अल्पा शमी शमीर: । 'चिन्नदैनजम्मि' || 'शमयति दोषानिति शमी । ‘शमु उपरमे'! सक्तुवत् स्वादूनि 'फलान्यस्य सत्तुफला। दोपशमनात् शिवा। शमीनामानि। ‘“जम्मिचेट्टु' || स्वल्पं पिण्डीभावम् इतः प्राप्तः पिण्डीतकः । ‘इण् गतौ' । 'विषपुप्पत्वात् म्रियन्तेऽनेन' मरुवकः । 'मृङ् प्राणत्यागे’। वसन्त्य- "नैकरोगहरत्वात् श्वसनः । 'श्वस प्राणने' । दुःस्पर्शत्वेन करं हन्तीति करहाटकः । 'हन हिंसागत्योः' । शल्यं कण्टकमस्यास्तीति 10 शल्यः । मदयतीति मदनः । 'मढ़ी हर्पग्लपनयो: ' । मरुवकनामानि । 'मङ्गचेट्टु' || शक्रस्य प्रियः पादपः शक्रपादपः । पारि निष्ठां प्राप्तं भद्रमस्य पारिभद्रकः । भद्रं च तद्दारु भद्रदारू | द्रौ स्कन्धे किलिमं निर्यासोऽस्य द्रुकिलिमम्”। पीतवर्णं च तद्दारु च पीतदारु । पूतिदार्विति पाठ पूतिगन्धि काष्ठं पूतिकाष्ठं,” पूतिकाष्टं च तदारु च पूतिदारु । एतौ शब्दौ विरुद्धलक्षणया "निष्पन्नौ । दीर्यत इति दारु । 'हृ विदारणे' | देवानां दारु देवदारु । अयं पुल्लिङ्गेऽपि | देवदारु- नामानि । 'देवदारुवृक्षमु' ।। ५२ - ३ ।। 1 शाम्यति J2. 6 2 स्वादु फलत्वात् Kz, Kg. 5 विपपुष्पात् Ki पुष्पवत्त्वात् Bi. 4' वंनिय मर' Ja. F1, Kg, Kg. 11 दुकीलिममिति वा पाठ: Kg. F1, I, K3, Kg. 8 दु:स्पर्शत्वात् Pt.. 3 विहीनत्वात् B1, Kg. 6 खादनेन B1. 7 अनेन 10 शल्यकण्टक: D.. 13 व्युत्पनौ 9 B1, K add स्वल्पं. 12 पूति उग्रगन्धं काष्ठमस्येति Pt.. (पा.) अल्पा शमी -- स्यात् । अल्पशमीवृक्षनाम । 'नेलजम्मि' ' || शमी- शिवा । शमीवृक्षनामनी । 'जम्मिचेट्टु' || पिण्डीतको – श्वसनः करहाटकः । स्वसन इति केचित् ॥ शल्यश्च मदने । मनवृक्षनामानि | 'मङ्गचेट्टु' || शक्रपादपः— देवदारुणि । देवदारुद्रुमनामानि । ‘देवदारुचेट्टु' ।। ५२-३ ।। 1 B3 adds चेट्टु. अथ द्वयोः । पाटलि: पाटलामोघा काला स्थाली फलेरुहा ॥ ५४ ॥ कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सः ।