पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ अमरकोशः एरण्ड उरुबूकच रुचकश्चित्रकश्च सः । चञ्चुः पञ्चाङ्गुलो मण्डवर्धमान व्यडम्बकाः ॥ ५१ ॥ (वि.) अरिमेद इति – अरिदुःसहो मेदोऽस्य अरिमेदः । अयमकारान्तः । विड़गन्धी' खदिरो विट्खदिरः । ‘दुर्गन्धमुगुलचन्द्रचेट्टु' || कुत्सितं गन्धं दृणातीति कदरः । ' विदारणे'। सोमवत् चन्द्रवत् वल्कं वल्कलमस्य सोमवल्कः । श्वेतखदिर- नामनी । ‘वेलिचन्द्रचेट्टु' || व्याघ्रपुच्छाकारशाखायोगाद् व्याघ्रपुच्छः । गन्धर्वस्य 4 भूतविशेषस्य हस्त इव स्थूलपत्राण्यस्य गन्धर्वहस्तकः । ईरयति वातं नाशयतीति एरण्डः। ‘ईर॰ क्षेपे’। उरु भृशं वातं वाति नाशयतीति उरुबूकः । ‘वा गति- गन्धनयोः' । वबयोरभेदः । रोचते 'पर्णैरिति रुचकः । 'रुच दीप्तौ' । चित्रवर्णत्वात् चित्रकः । चञ्चति' वायुना चञ्चुः । 'चञ्चु गतौ' । पञ्चाङ्गुलयोऽवयवाः' पत्रात्मके हस्तेऽस्येति पञ्चाङ्गुलः । मण्डयति स्वप्रदेशमिति मण्ड: । 'मडि 10 भूषायाम्' । आमण्ड इति वा पाठः । यत्र क्वापि वर्धत इति वर्धमानः । 'वृधु वृद्धौ' । व्यडति 11 रोगिणमुद्धरतीति व्यडम्बकः । 'अड उद्यमने' । एरण्डनामानि । 'आमुदमुचेट्टु' ।। ५०-१ ।। 2 स्राव: Pt2. 5 J2 adds आ समन्तात्. 1 अरि: शत्रुरिव J2, Pta. adds मृगविशेषस्य. 8 चलति पत्रभरेण Ks, Kg. D2; हर्षे च K5. [द्वितीयकाण्ड: 9 अङ्गुलय इव पत्राणि Ks; पर्णानि F1. 11 रोगं हन्तुं Pt2. 3 विड्गन्ध: K2, K3. 6 ' ईर प्रेरणे' K 6. 4 Pt 2 7 वर्णैः Kg. 10 व्याप्तौ च (पा.) अरिमेदो विखदिरे | दुर्गन्धखदिरनामनी । ‘तुम्म' ।। कदरः – सोम- वल्कोऽपि। श्वेतसारखदिरनामानि ॥ ‘उण्डुचेट्टु’ ॥ अथ व्याघ्रपुच्छ—व्यडम्बकाः । एरण्डनामानि । ‘ आमुदमुचेट्टु' ।। ५०-१ ।। अल्पा शमी शमीर: स्याच्छमी सक्तुफला शिवा । पिण्डीतको मरुवकः श्वसनः करहाटकः ।। ५२ ।। शल्यश्च मदने शक्रपादपः पारिभद्रकः । भद्रदारु ढुकिलिमं पीतदारु च दारु च ॥ ५३॥ पूतिकाष्ठं च सप्त स्युर्देवदारुणि