पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः 1 दुर्गन्धत्वात् पूतिक: Ja, Ptg. 2 कलहंसस्य K 2. 4 ‘ रक्तपुष्पदहलिगिङ’ Jer 3 २४५ मर्कटवर्णत्वात् Ks, Pt.. (पा.) प्रकीर्यः– कलिमारकः । पूतीकोऽपि । ‘गौरः प्रकीर्णः पूतीकः सुमनामृत- पत्रकः' इति शेषः । ‘ पूतीकपत्रगजचिर्भटचव्यवहान्' इति धन्वन्तरिश्च । पूतिकरजना- मानि। ‘नैमिलिचेट्टु’ || करञ्जभेदाः – अङ्गारवल्लरी। पड्मन्थादयः करञ्जभेदा भवन्ति ॥ पड्ग्रन्थः ‘गण्डलकानुग' ॥ मर्कटी 'तीङ्गेकानुग' || अङ्गारवल्लरी ' निप्पुल- चन्नेगुत्तुलकानुग' ॥ ४८ ।। रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥ 3 1 छिन्न° B1, I, K2; छिन्नोऽपि मरूढो Pt.. पुष्प: J2, K2g, Kg. 4 रक्षणे K2, Kg. पत्रात्मकास्तनया यस्य Pta; पत्रात्मकप्रसव: J2. हिंसायां च. 9 धावयन्ति Bi, I, J2, K3, Ptg. (त्रि.) रोहीति – भिन्नप्ररूढोऽपि रोहतीति रोही । नकारान्तः । रोहितकश्च । रोहिरिति इकारान्त इति केचित् । 'रुह वोजजन्मनि प्रादुर्भावे च ' । प्लीहाख्यरोगशत्रुः प्लीहशत्रुः । दाडिमस्येव पुष्पाण्यस्य दाडिमपुष्पकः । रोहितकनामानि । 'मुल्लुमोदुग' ॥ गायन्तं वैद्यं त्रायत इति गायत्री | 'त्रै पालने' । इयमीकारान्तः । 'वालः सूक्ष्मः तनयः पत्राख्यप्रसवो यस्य बालतनयः । खति स्थिरतरं? भवतीति खदिरः । 'खद् ‘स्थैर्ये’। दन्तान् ॰धावन्त्यनेनेति दन्तधावनः । 'धावु गतिशुद्धथोः' । खदिरनामानि । ‘चन्द्रचेटु' ।। ४९ ॥ 106 " आख्यस्य रोगस्य B1, K., Pt.. 5 तदीकारान्त: J2. बाला: सूक्ष्माः 7 स्थिरीभवति Pt.. 8 Kg adds 10 मरुयदमर' J2. (पा.) रोही- दाडिमपुष्पकः | रोहिर्नान्त इकारान्तश्च । 'दूलोप- ' (६. ३. १११) इति दीर्घः । रोहितवृक्षनामानि । स च मगधविषयप्रसिद्धः । कण्टकपलाश इति केचित् । तद्ज्ञानविलसितमेव ॥ गायत्री - दन्तधावनः । खदिरतरुनामानि । ‘चंडूचेट्टु' । 'गायत्री खदिरे स्त्री स्याच्छन्दस्यपि षडक्षरः' इत्यभिधानप्रसिद्धया स्त्रीलिङ्गः । 'पारिजातजपानिम्ववह्निगायत्रिणां पृथक्' इति वैद्यकप्रसिद्धया नान्त- पुंलिङ्गोऽपि ॥४९॥ अरिमेदो विखदिरे कदरः खदिरे सिते । सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥