पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ अमरकोशः [द्वितीयकाण्डः पीतसारक इति वा पाठः | सृजति निर्यासमिति सर्जक: । 'सृज 13 विसर्गे'। अस्यति कुष्ठादीनीत्यसनः। ‘असु क्षेपणे' । बन्धूकस्येव रक्तानि पुष्पाणि यस्य बन्धूकपुष्पः । 14 प्रीणातीति प्रियकः । ‘प्रीञ् तर्पणे 15 कान्तौ च ' । कुष्ठरोगिणं जीवयतीति जीवकः । ‘जीव प्राणधारणे'। बीजक इति वा पाठः । बन्धूकपुष्पनामानि । " ● 16वेगिचेट्टु' ।। ४२-३ ।। 1 वीराणामुपस्पर्शयोग्य: J2, Ptg. 4 F1 adds ‘डुकृञ् करणे. ' 7 कन्दराश्रयो रातीति K5, Kg. 11 चिमिचिमायते K5. 12 ° रसत्वात् J2, Pt2. B1, I, K2. 2 Kg adds 'स्पृश स्पर्शने. 6 F1 5 F1 adds अयं. 8 जलं Pt2. 6 15 प्रीणने Kg. 16 ' वेंगि ' D 2. 9 पार्श्वकौ K5, K6. 'प्रियविमानितमानवतीरुषां 3 व्रणान् Pt2. omits 3 pages. 10 अदने Ks. 14 प्रीणयति (पा.) वीरवृक्षो— भल्लातकी त्रिषु । भल्लातकीवृक्षनामानि। ‘जीडिचेट्टु’॥ गर्दभाण्डे–प्लक्षश्च । अश्वत्थानुकारिणः लक्षस्य नामानि । 'कलजुव्वि' ॥ तिन्त्रिणी- आम्लिका । तिन्त्रिणीवृक्षनामानि ॥ 'तिन्तिडा तिन्तिडी ' इत्येते च । 'चिन्तचेट्टु' ॥ अथो पीतसारके - जीवकाः । असनवृक्षनामानि । ‘वेङ्गिस’ । 18 सर्जने B1, K. 5. निरसनैरसनैरवृथार्थता।' (शिशु. ६. ४७) इति माघप्रयोगाद् ह्रस्वादिः । 'पीठेभस्कन्धयोः क्लीबमासनं ना तु जीवके इति रभसकोशपाठाद् दीर्घादिः ॥ ४२-३ ॥ 1 भल्लातक° B3. 2 ' पञ्चजुठिव' B3. 3 नाम्रजीवक: B3. साले तु सर्जकार्थ्याश्वकर्णकाः सस्यसंवरः ॥ ४४ ॥ नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः । । (वि.) साल इति – स्यति कुष्ठरोगमिति साल: । ‘षोऽन्तकर्मणि' । सृजति निर्यासमिति सर्ज: । 6 'सृज विसर्गे' । 'कृशयति कुष्ठरोगमिति कार्यः । 'कृश तनूकरणे ' । कार्ष्य इति वा पाठः । अश्वकर्णाभानि पत्राण्यस्य अश्वकर्णकः । सस्यं ‘वृक्षादिफलं संवृणोतीति सस्यसंवरः । ‘वृञ् वरणे' । सालनामानि । 'मद्दिचेटु’ ॥ नद्यां भवः सर्जो नदीसर्जः । वीरोऽर्जुनस्तन्नामकत्वाद् वीरतरुः । अत एव इन्द्रस्य प्रियो द्रुर्वृक्षः इन्द्रद्रुः। शाखाभिः ककुभो व्याप्नोतीति ककुभः । शौक्नुयात् अर्जुनः । इन्द्रप्रियत्वाद्वा । अर्जुनवृक्षनामानि । ' वेरुमद्दि '॥ ४४ ॥