पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] 1 कृशति K5, Kg. दाक्षिणात्यव्याख्योपेतः 2 कुष्ठादीन् Pt2. 5 Ptg omits वृक्षादि.

  • कर्णि: J2.

दिश:, कं शीतं कुम्भ्रातीति वा ककुभ: Pt2. 1 c 6 (पा.) साले तु – सम्यसंवरः | सालवृक्षनामानि | ‘ 'नल्लमद्दि' ॥ नदीसर्जो — अर्जुनः । 'नदीसर्जनामानि | 'येरुमहि ' || ४४ ॥ 6 संज्ञकत्वात् K Kg. ‘मद्दिचेटु’ B3. " अर्जुनवृक्षनामानि B3. २४३ 3 अश्वकर्णाभपत्रत्वात् J2, Kg, Kg. 7 Pte adds राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ । (वि.) राजादन इति–राजभिरद्यते राजाइनः । 'अद् भक्षणे' | अध्यक्षाणि श्रेष्ठानि फलान्यस्य फलाध्यक्षः । क्षीरवन्मधुराणि फलान्यस्याः क्षीरिका' । क्षीरिका- नामानि | ‘पालचेट्टु' || इङ्गत्यूर्ध्वं गच्छतीति इङ्गुदी। इङ्गुदश्च । “इगि लिगि गत्यर्थाः’ । 'तापसानां तरुः तापसतरुः । इङ्गुदीनामनी : ‘गारचेद्दु’ ॥ भूरित्यव्ययम् । भूर्भूम्यां जायत इति भूर्जः । 'जनी प्रादुर्भाव' । 'चर्माभपत्रयोगान् चर्मी | मृद्धी त्वगस्य मृदुत्वक् । भूर्जनामानि । ‘‘भुजपत्रव्रुचेट्टु’ ॥ ४५ ॥ 1D2, Ko add सन्तीति. 3 इगि गतौ ' Je. कार° Pt2. 7' भूर्जपत्रमुपेरु’ Bi, Kar " क्षीरयुक्त फलानीति वा 533 'पालेय मर' J2. ’ तपस्त्रिजनोपयुज्यमानत्वात् Pt. 5 जात: J2. 6 चर्मा- (पा.) राजादनः— क्षीरिकायाम | क्षीरिकाब्रुभनामानि । ‘पालचेट्टु’ || अथ द्वयोः–तापसतरु:। 'इङ्गुदतरुनामनी | ‘गारचेट्टु’ || भूर्जे--मृदुत्वचौ। भुजपत्र- नामानि। ‘भुजपत्रवृक्षमु' । 'भूर्जपत्रे भुजो भूर्जो मृदुत्वक् 'चर्मिचर्मिको' इति वैजयन्ती (प्र. ४८, श्लो. ४५) ।। ४५ ।। 1 इड्डदी Bs. " भूर्जपत्र Bg. " चर्मकावपि Bs. पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ॥ ४६ ॥ पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः । चिरबिल्वो नक्तमाल: करजश्च करञ्जके ॥ ४७ ॥