पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २४१ 116 दारु ब्रह्मदारु | 10 तूल्यतेऽस्मादग्निरिति तूलम् । 'तूल निष्कर्षे' । ब्रह्मदारुनामानि । ‘गङ्गराविचेट्टु' | नयति प्राणिनां सुखमिति नीपः । ‘णीञ् प्रापणे'। प्रीणातीति प्रियकः । ‘प्रीञ् तर्पणे' । कं 12 वातं दमयति 13 शमयतीति कदम्बः । 'दमु उपशमे ' । हलिनो बलभद्रस्य प्रियः सुरादिपानाद् हलिप्रियः । कदम्वनामानि । ' 15 कडपचेट्टु' ॥ ४१ ॥ 1 कामयति J2. नाम K2, Kg. तदा F1, J2, K3. 10 तूलति Ks. 13 उपशमयति J2. 2 पट्टिकेव F2, Kg. 5 यूपार्थ F2, Pt2. 8 इति व्युत्पत्ति: 11 ‘ मङ्गलवल्ली' J2. 3° प्रसादक: K2. 6 यूपार्हत्वात् J2, Pt2. 4 : पट्टिकालोध्र- 7 इति वा पाठः, 9 F1 adds 'क्रमु पादविक्षेपे . F1, I. 12 कमुदकं Ke; कर्फ (कष्टं Kg) दमयति F1, J2. 15 ' मुगलुंगचेटु' K3. 14 उपशमने B1, F1, I, J2. (पा.) क्रमुकः – लाक्षाप्रसादनः । क्रमुकनामानि । 'पट्टिकालोध्रमु’ || तूदस्तु – तूलं च । अश्वत्थाकृतेर्वृक्षस्य नामानि । ‘गङ्गरावि '॥ नीप – हलिप्रिये । कदम्बनामानि । ‘कडिमि' | 'पुलकः कर्णपूरश्च कादम्बर्यो हरीतकः । एतानि च ॥ अनुक्तम् – ‘अन्यो धूलीकदम्बः स्याद् वासन्तो वृत्तपुष्पकः' । धूलीकदम्बनामानि । 'बट्टकडिमि’ ॥ ४१ ॥ 1 पट्टिकालोधनामानि B3. वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ४२ ॥ गर्दभाण्डे कंदरालकपीतनसुपार्श्वकाः । लक्षश्च तिन्त्रिणी चिश्चाम्लिकाथो पीतसालके ॥ ४३ ॥ सर्जकासनबन्धूकपुष्पप्रियकजीवकाः । (वि.) वीरवृक्ष इति – दुःस्पर्शत्वाद् वीरा एव इमं वृक्षं स्पृशन्तीति वीरवृक्षः। अरूंषि उत्रणानि करोतीत्यरुष्कर: । अग्निवन्मुखमस्यास्तीति अग्निमुखी । भल्लः शर इवाततीति भल्लातकी। 'अत सातत्यगमने' । 'त्रिषु । अग्निमुखीनामानि । 'जिडिम्रानि- चेट्टु’ || गर्दर्भ॰ इवाण्डं मूलमस्य गर्दभाण्डः । कंदरमलतीति कंदराल ? | ‘अल भूषणादौ'। 'कमुदकं पीतयति पीतवर्ण करोतीति कपीतनः । शोभनौ 'पार्श्वों यस्य सः सुपार्श्वकः । लक्ष्यते भक्ष्यत इति लक्षः। 'लक्ष 1 भक्षणे' | लक्षनामानि | ‘पञ्चजुव्वि- चेट्टु' || तिम्यते मुखमत्यर्थमनयेति तिन्त्रिणी । 'तिम आर्द्राभावे' । तिन्तिडीति वा पाठः। 11 चिश्चिमायते मुखमाम्लत्वाद्नया चिचा। 12 अम्लफलत्वाद् आम्लिका । तिन्त्रिणीनामानि। ‘चिन्तचेट्टु' || पीतवर्णः सालः पीतसालकः । पीतवर्णः सारोऽस्येति 16