पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (वि.) तिलक इति — तिलाभानि पुष्पाण्यस्य तिलक: । क्षुरति परुषत्वात् क्षुरकः । ‘क्षुर 'विलेखने’ | श्रीः शोभास्यास्तीति श्रीमान् । तिलकनामानि । ‘ तिलकपु- चेट्टु’ ॥ पिचुं तूलं लातीति पिचुलः। ‘ला दाने’। झम्यत इति झावुकः । ‘झमु अदने’। झावुकनामनी। ‘सन्ननियाकुलुगलपक्कचेट्टु' || श्रीः पर्णेष्वस्याः श्रीपर्णिका | कुमुदवर्ण- त्वात् 'कुमुदिका । कुम्भयति पर्णैराच्छादयतीति कुम्भी । 'कुभि आच्छादने' । कड्य प्रकर्षेण लक्ष्यत इति कैडर्यः । 'कड मदे' । कटून फलानि यस्य 'कट्फलः । कुम्भी- नामानि । ‘टेकुम्रानिचेट्टु’ ॥ ४० ॥ २४० 1 निष्ठुरत्वात् B1, F1, Kg. 3 कुं भुवं मोदयतीति वा B1, Kg. रसवन्ति Kg. 6 कटुकफल: J2. 2 c 'क्षुर दीप्तौ ' K3, K6; ‘ऐश्वर्यदीप्त्योः’ Ptg. 4' कुवि आच्छादने' J2. 5 कटुरसानि B1, I, J2; (पा.) तिलकः – श्रीमान् । तिलकवृक्षनामानि | 'परुषः छन्नपुष्पकः' । एते च । - ‘यस्य शाखा वह्नियोगाद् दीपवद् दीप्यते चिरम् | स वृक्षस्तिलको नाम यो वसन्ते हि पुष्यति || ' इति । ‘बोट्टुग’। अनुक्तम् – 'मदन: स्यात् कुरवको मधुर्दृतश्च नागर : ' | कुरवक- नामानि । ‘कोरविचेट्टु’ | समौ - झावुकौ | झावुकवृक्षनामनी । 'सन्नपुटे कुलपक्के’ ॥ श्रीपर्णिका – कट्फलौ। कुम्भीवृक्षनामानि । 'पिनगुम्मुडु' ॥ ४० ॥ 1 कट्फले B3. क्रमुकः पट्टिकाख्यः स्यात् पट्टी लाक्षाप्रसादनः । तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ तूलं च नीपप्रियककदम्बास्तु हलिप्रिये । (वि.) क्रमुक इति – क्रामतीति क्रमुकः । 'क्रमु पादविक्षेपे'। पट्टिकेत्याख्या यस्य सः पट्टिकाख्यः । पट्टी व्रणबन्धनसामर्थ्यमस्यास्तीति पट्टी । लाक्षां प्रसादयतीति लाक्षाप्रसादनः । 'षद्ल विशरणगत्यवसादनेषु' । क्रमुकनामानि । 'एट्टलोट्टु - गुपेल्लु' || तुद्यते यूपीकर्तुं' तक्ष्यत इति तूदः । 'तुद व्यथने' । 'यूपार्हवृक्षत्वाद् यूपः । पूग' इति पाठे पुनातीति 'पूगः । 'पूञ् पवने ' । क्रामतीति क्रमुकः' । ब्रह्मणि वैदिके कर्मणि साधुः ब्रह्मण्यः । ब्राह्मण्य इति वा पाठः । ब्रह्मणे वैदिककर्मणे योग्यं