पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौपधिवर्गः] दाक्षिणात्यव्याख्योपेतः 'नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्व्वां जवायां च । ' इति विश्वप्रकाशवचनात् (पू. १२३, लो. १०५) नारङ्गजातीयनामन्यपि । ‘कित्तसि- चेट्टुन्नु' || तिन्दुकः–शितिसारके | तिन्दुकवृक्षनामानि | 'तुम्मिकचेट्टु' |॥ ३८ ॥ 1 नार्यङ्ग इति मुद्रितग्रन्थे. 2 नारुङ्ग B.. काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके । गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्कको ॥ ३९ ॥ (वि.) का केन्दुरिति – काका इन्दन्यत्रेति का केन्दुः । 'इदि परमैश्वर्य' । कुत्सितैः काकादिभिर्लक्यत इति कुलकः । 1' लक आस्वादने' । काकै: पीयत इति काकपीलुकः' । 'पा पाने'। काकैस्तिम्यत इति काकतिन्दुकः । 'तिमि आभावे' । काकतिन्दुकन।मानि। ‘नल्लतुमिकिचे' || गोभिलिह्यत” इति गोलीढः । ‘लिह आस्वादने' | झाटं संघात लाति आदत इति झाटलः । 'ला 'दाने' । पशुभक्षणार्थं हन्यत इति घण्टा । 'हन हिंसागत्योः' । पाटं विस्तारं लातीति पाटलिः | पाटला' वा । ‘ला ढ़ाने’ | मोक्षति सहते पश्वादिसंममिति मोक्षः । 'मोक्ष सहने' । मुष्णाति विषमिति मुष्ककः । ‘मुष स्तेये’ | मुष्कर इति वा पाठः । गोलीढनामानि ॥ 'मोक्कपुचेट्टु’||३९|| 1 लकि Ptg. " काकवर्णानि पनि पुष्पाणिस्य Ja, K.. आस्वायते; गोलिह इति वा B1, Kg. 1. ला आदाने ' Kg. रोगान् Pta. २३९ ‘मुष्कको मोक्षको घण्टामूर्खको मुञ्जुकस्तथा । आरश्रेष्ठो गोलिहश्च द्विविधः श्वेतकृष्णकः || ' (पा.) काकेन्दु: - काकतिन्दुके। काकतिन्दुकनामानि । “काक्रितुम्मिक' । गोलीढो–मुष्ककौ । मोक्षवृक्षनामानि ! ‘मोक्कपुचेद्दु’ । इति वैद्यकाद् गोलिहोऽपि ॥ ३९ ॥ 3 J2, Pto add पाटलो वा I, Kg. तिलकः क्षुरकः श्रीमान् समौ पिचुलझावुकौ । श्रीपर्णिका कुमुदिका कुम्भी कैटुर्यकट्फलौ ॥ ४० ॥