पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ पुष्पाणि. K5, Kg. K5, Kg. अमरकोश: 7 श्रीप्रदानि Pt2. 8 लोहितवर्णानि J2; Pto adds फलानि च. 11' वल संचलने' Pt2. 10 वलति K6, Pt2. 13 पदानि K5. (पा.) राजादनं – धनुः । उकारान्तः । पटः । प्रियालद्रमनामानि | पियालो- ऽपि । 'मोरटिचेट्टु’ | अनुक्तम् – 'तद्वीजे चारबीजं स्यात्' । प्रियालबीजनाम । 'मोरटि वित्तु ' ॥ गम्भारी- का इमर्यश्चापि । गम्भारीवृक्षनामानि । 'पेग्गुम्मडुचेट्टु' ॥ अथ द्वयोः – कोली | स्थूलबदरीनामानि । 'गङ्गरेंगु' ॥ घोण्टा | बदरीनाम | ‘रेंगु’ ॥ कुवलफेनिले – कोलम्। तत्फलनामानि | हरीतक्यादित्वाद् [?]घोण्टीति' | ‘रेङ्गु- पण्डु' || अथ स्यात् स्वादुकण्टकः- स्रुचां वृक्षः । स्रुवावृक्ष इति वा । ग्रन्थिलो व्याघ्रपादपि । विकङ्कतवृक्षनामानि । 'मुलुवेलुम ' ।। ३५-७ ।। 1 प्रियालु° B3. 2 काशिकायां कौमुद्यां च घोण्टीशब्दो हरीतक्यादिगणे न दृश्यते. ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका । तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके ॥ ३८ ॥ [द्वितीयकाण्ड: 9 कुल्यते 12 ग्रन्थिमत्त्वात् (वि.) ऐरावत इति – इरावती विद्युत् सेव रक्तत्वाद् ऐरावतः । नागस्य सिन्दूरस्येव रङ्गो रागोऽस्येति नागरङ्गः | नागरङ्गनामनी । 'नारिञ्जचेट्टु' || नद्यां नदीतीरे भवा 'नादेयी | भूमौ जम्यत इति भूमिजम्बुका । 'जम अदने' । भूमौ जन्यत इति वा । 'जनी प्रादुर्भावे' | नादेयीनामनी । 'काकिनेरंडु ' ॥ चत्वार्यपि नागरङ्गस्यैव 'नामानीति केचित् ॥ तिम्यति' आर्द्राभिवतीति तिन्दुकः । 'तिमि आर्द्राभावे' । तिन्दुकोऽस्त्री । स्फूर्जति दह्यमान: 7 चिपिटशब्दं करोतीति स्फूर्जकः । 'टुओस्फूर्जा वज्रनिर्घोषे' । कालो नीलः स्कन्धोऽस्य कालस्कन्धः । शितिर्नील: सारो मज्जास्येति • शितिसारकः । तिन्दुकनामानि | 'तुमिकिचेट्टु' ॥ ३८ ॥ 6 1 इरावत्या विद्युत इव Kg, Kg. 3 नदीतीरे जायते (जाता J2) इति K5, Kg. 'तिम्यत्वात् K 3. 6 7 चिदिचिदीति F1, I. 2 नागच्छतीति नाग: सहज 4 भूमौ जम्बू: Pt2. 8 सितिः रङ्गोऽस्येति वा Kg. 5 K3 adds वदन्ति. सितिसारक: Kg. (पा.) ऐरावतो नागरङ्गः । नारङ्गनामनी । 'नारदमु' । 'नागरङ्गे तु नारङ्गो 'नारुङ्गस्तक्रवासनः ' इति वैजयन्ती (पृ. ४८, श्लो. ३६) । नादेयी- जम्बुका । कक जम्बूनामनी । 'काकिनेरडु' ।