पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२९ ४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ‘अश (वि.) बोधिद्रुम इति — इह वृक्षलतौषधीनां नामान्यान्ध्रभाषयैव वक्ष्यामः। 'वोधिसंज्ञको द्रुमः बोधिद्रुमः । स्वल्पेऽपि वाते चलानि दलानि यस्य चलदलः । सेवितारं' पातीति पिप्पलः । 'पा रक्षणे' | कुञ्जरैरश्यत इति कुञ्जराशनः । भोजने' | कुञ्जराणा मानमिति वा । अश्वरूपेणाग्निरस्मिन् तिष्ठतीति अश्वत्थः । अश्वत्थ नामानि । 'राविचेट्टु' || कपीनां प्रियत्वेन तिष्ठतीति कपित्थः । 'ष्टा गति निवृत्तौ । दृधिवत् फलन् तिष्ठतीति धित्थः । 'ग्राहिफलत्वात् ग्राही । 'ग्रह उपादाने ' । नान्तः । फलैः कपिमनो मनातीति' मन्मथः । 'मन्थ विलोडने' । दधिवदम्लं माहिफलमस्य दधिफलः | पात् फलमस्येति पुष्पफलः । पुष्यति फलति चेति वा । 'पुष्प विकसने '। 'फल निष्पत्तौ' । आम्लत्वात् 'दन्तान् शठतीति दन्तशठ: । 'शठ कैतवे च'। चशब्दात् हिंस/संक्लेशनयोः | कपित्थनामानि । 'वेलङ्गचेटु'10 || २०-१ ॥ 1 कर्णाटकभाषायां Ja. Fa, Pta. 3 चलन्ति D2, Kg. तवत् Kg. 6 विष्टम्भत्वात् Pt2. 9 दन्तानां श: F2, Pt2. 2 बुध्यतेऽनेनेति बोधिः, 'बुध अवगमने', बोधिश्वासौ द्रुमश्च 4 भक्तान् Pt2. 5 दधीव तिष्ठति Pte; दध्युपे- 7 F2, Pta add बन्नाति 10' वेललमर' J2. 8 पुष्पाण्येव फलानि B1. (पा.) बोधिद्रुमः - अश्वत्थे । अश्वत्थनामानि । 'राविचेट्टु'। मशब्दो द्रुमाभिधानख्यापनाय। ‘श्रीवृक्षः पिप्पलोऽश्वत्थो बुधैर्बोधिश्च कथ्यते' इति हलायुधः (अ. म २.४१) ॥ अथ कपित्थे - दन्तशठावपि । कपित्थनामानि । 'वैलग ' ।। २० - १ ।। उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ (वि.) उदुम्बर इति–उन्नतत्वाद् उल्लङ्घितमम्बरं 'येनेत्युदुम्बरः। उन्दनाद्वा ।

  • उन्दी क्लेदने' | जन्तवः क्रिमयः फले यस्य 'जन्तुफलः । "यूपादियज्ञाङ्गत्वान् यज्ञाङ्गः ।

हमवर्ण दुग्धं क्षीरमस्य हेमदुग्धकः । उदुम्बरनामानि | 'अत्तिचेट्टु' || कुं भुवं "विदारवतीति कोविदार: । 'दृ विदारणे' | चमरसदृशमञ्जरित्वान्' चमरिकः । कुं भुवं `मूलैर्दालयतीति कुद्दाल: । 'दल विशरणे' | युगानि पत्राणि यस्य युगपत्रकः । कोविदारनामानि । ‘ "काञ्चनपुचेट्टु ॥ २२ ॥ " जन्तुयुक्तं फलमस्येति Fa, Pt.. 3 यूपादिरूपेण J2, Pt... 5 भूमि Ja, Pt.. 6 विद्यणाति J2. 7 मञ्जरी' Je, Pig. 1 अनेन Fg, Pt2. 4 Pt, adds उपकरणमिति. 8 दलयति Kg, Ptg; दलति Da, J2. 9. काबालमर' J2.