पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ अमरकोशः [द्वितीयकाण्डः (वि.) स्त्रिय इति – सुष्टु मन्यते जनैरिति सुमनाः । सान्तः स्त्रियाम् । ‘मनु अवबोधने'। पुष्यतीति पुष्पम् । 'पुष्प विकसने' । प्रसूयत' इति प्रसूनम् । ‘षूङ् प्राणिप्रसवे' । कुस्यति 'भ्रमरादिना संश्लिष्यतीति कुसुमम् । 'कुस संश्लेषणे'। सुनोतीति सुमम् । ‘षु प्रसवैश्वर्ययोः ' । सममिति वा पाठः । पुष्पनामानि ।। मङ्कयते मण्ड्यते पुष्पमनेनेति मकरन्दः । 'मकि मण्डने' । पुष्पाणां रसः पुष्परसः । पुष्परसनामनी ॥ परागच्छति 'चायुनेति परागः । सुमनसां रजः सुमनोरजः । पुष्परजो- नामनी ॥ १७ ॥ 1' मन ज्ञाने' F 2. B1, F1, K2, Kg. 2 प्रसूते K 2. 5 सवति J2. भ्रमरादिरिति Ks. 6 वायुवेगेन F1, J2, Ka; वायुवशेन K.. (पा.) स्त्रियः – सुमम् । पुष्पनामानि । सुमनःशब्द एकवचनान्तोऽपि । 'पुष्पं सुमनाः कुसुमम्’ इति नाममाला । पुष्पशब्दः पुंलिङ्गोऽपि । 'पुष्पोऽस्त्री कुसुमं सुमम्' इति वैजयन्ती (प्र. ४६, श्लो. १८) । प्रयोगश्च – ‘आरामसीमनि यथा वियति प्रसन्ने 4 श्लेषणे तारास्तथैव विलसन्ति कदम्बपुष्पाः ।' इति । 'प्रसूतमुद्गमं फुल्लं लतान्तं तरुजं तथा' । एतानि च ॥ मकरन्दः पुष्परस: । पुष्प- रसनाम | 'मरन्दो मकरन्दोऽस्य रसः' इति वैजयन्ती (प्र. ४६, श्लो. १९) । आसवमधूलिकादिपदान्यपि प्रपञ्चयन्ति – ‘भ्रान्तः पलाशकुसुमासवसौरभज्ञः प्राप्तोऽद्य मामिति वृथा न विधेहि गर्वम् । जातेर्वियोगविधुरस्फुटदावबुद्धया भृङ्गस्त्वदीयकुसुमानि परं विवेश || ' 'अहो मे सौभाग्यं मम च भवभूतेश्च 'फणितं तुलायामारोप्य प्रतिफलति तस्यां लघिमनि । गिरां देवी सद्यः श्रुतिकलितकल्हार कलिका- मधूलीमाधुर्यं क्षिपति परिपूत्यै स्मितमुखी' | ' 1 रसे इति मुद्रितग्रन्थे. (भो. प्र. पृ. ५६, श्लो. २५३). इत्यादि || परागः सुमनोरजः । पुष्पधूलिनामनी । अनुक्तम् – ' निर्यासः स्यात् द्रुमरस: खपुरो वेष्टको लशः’ | तरुरसनामानि । 'बङ्क ' । १७ ।। 2 भणितं, घटायाम् इति च मुद्रितग्रन्थे. 3 भगवती