पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २२५ (वि.) क्षारक इति—क्षरति प्रसूत इति क्षारकः । 'क्षर संचलने’। ‘समूहा- वस्थावत्त्वात् जलतीति जालकम् । 'जल घातने' । नवकलिकावृन्दस्य नामनी ॥ कल्यते प्रसूनमिति शव्द्यते कलिका । 'कल शब्दसंख्यानयोः' । कुर्यते शव्यते कोरकः । 'कुर शब्दे' । अत्यन्ताविकसितपुष्पन | मनी ॥ अत्र कोरकशब्दोऽस्त्री'। गूयते साधुरिति गुच्छकः। ‘गुङ् शब्दे’ | स्तूयत इति स्तवकः । ‘टुञ् स्तुतौ' । विकसितपुष्पसंघातस्य नामनी ॥ कुटति कुटिलभावमीषद्रजति 'कुमल: । 'कुट कौटिल्ये' । मुञ्चति कलिकावस्थामिति मुकुल: । 'मुल मोक्षणे' । 'अयमस्त्रियाम् । ईपद्विकसितकलिका- नामनी ॥ १६ ॥ 3 गुर्यते, 'गुरी 1 शब्दे' F2, Kg. समूहवच्चात् Ks; समूहावस्थासत्त्वात् B.. 4 F2 adds : 5 कुड्मल: K2. ( 2 पुंसि F2. एकप्ररोहे पुष्पाणि पृथग् यत्र बहूनि च । पुष्पगुच्छस्य विजयो यथा स्यात् करवीरके || ' 6 Kg adds मुकुल: . - (पा.) क्षारको – पुमान् । अत्यन्ताविकसितकुसुमनामानि । 'मुग्ग’ | रूपभेद- सिद्धलिङ्गे विशेषविधिरनित्यज्ञापकः । तेन - 15 'मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि ।' (शिशु. ७. २६) स्यात् – स्तवकः । पुष्पगुच्छनामनी । 'पुव्वलगुत्ति' । गुच्छक इति चकार-छकारसंयोगी । 'गुच्छो गुलुच्छः स्तबक : ' इति वैजयन्ती (प्र. ४६, लो. २०) । 'स्तबको गुच्छको गुच्छः' इति हलायुधः (अ. मा. २. ३३) | सुभूतिटीकायां 'गुपस्सकि (?) गुत्स ' इति तकारसकारसंयोग्युक्तः । 'गुत्सो गुञ्चो गुलुच्छकः । 'गुलुञ्छचार्धवासिते' इति शेपे । अर्धवासित इत्युत्तरान्वयि || कुडूमलो–अस्त्रियाम् । अर्धविकसितकोरकनामनी । ‘अरविरिमोग्ग’ । केषांचित् कुड्मलकोरकाबेकार्थौ । 'कोरकजालककलिकाकुड्मल- मुकुलानि तुल्यानि ' इति हलायुधः (अ. मा. २.३१) ।। १६ ।। 1 ' गुलुंछ: परिकीर्तितः' इति हलायुधः । स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । मकरन्दः पुष्परसः परागः सुमनोरजः ॥ १७ ॥