पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] 1 अग्निना समं F2, Pt 2. कुत्सायाम् ' D2, J2. B1, F1, Kg. 7 प्रवालभूत B1, Kg. २२३ 2 कासते कुत्सयते स्वविकलं स्थाणुमिति वा 'कासृ 4 नपुंसकलिङ्गः, एधोऽयमकारान्तः पुंलिङ्गः 5 अतिविस्तृत ° B1, K3. 6 Fg adds ‘वल वल संवरणे'. 1 दाक्षिणात्यव्याख्योपेतः (पा.) काष्ठं दारु | शुष्कवृक्षनामनी । 'पुंनपुंसकयो रुिजीवातुस्थाणुशीधवः 1 इति त्रिकाण्डशेष: (प्र. ३७, श्लो. १०३६ ) || इन्धनं – स्त्रियाम् । एध इति सान्तप्रथमा । द्वितीय एधोऽदन्तः । समिदिति धान्तः स्त्रियाम् । उदाहरणानि – 'अनलायागरु- चन्दनैधसे' (रघु० ८. ७१ ) । 'एधान् हुताशनवतः स मुनिर्ययाचे' (रघु० ९.८१) । द्वे समिधावावायेति । 'वंटचरुकु' | 'आलाज्यं सर्पणं शुष्कम् । एतानि च । गरहादयो विशेषवचनाः। ‘काष्ठेन्धनं तु आगरहं गोकरीपेन्धनं बुला' इति वैजयन्ती (प्र. ९१, श्लो. ९७)। निष्कुहः – वा ना | तरुसुषिरनामनी । 'तोर्' । निष्कुट इति क्वचित् पाठः । निष्कुष इति क्वचित् । निष्कूट इत्यपि । 'तरुनिष्कूटगतश्चकार चिन्ताम्' इति बालभारते । वल्लरी – स्त्रियौ । सकिसलयनवतरुशा खानामनी । 'चिगुरुकोम्म' || मञ्जाशब्दोऽपि । 'वल्लरिर्मञ्जरिर्मञ्जा' इति वैजयन्ती (प्र. ४६, श्लो. २०) ।। १३ ।। 1 सीधव इति मुद्रितग्रन्थे; शीववः पादटिप्पण्यां च. 2 गहरादय: Bs 4 ' मञ्ज्यां मञ्जरिवल्लरी' इति मुद्रितपुस्तके. 3 गहरं Bar 3 छिन्न° F2. पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् । पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ (वि.) पत्रमिति – पतति वृक्षसकाशादिति पत्रम् | 'पत्ऌ गतौ' । पल्यते भिद्यत" इति पलाशम् । 'पल छेदने' | पलाश्यते ग्रस्यत इति वा । परपूर्व: 'अश भोजन' इति धातुः । रलयोरभेदः । अछाद्यते वृक्षोऽनेनेति छदनम् । छदश्च । ‘छद् अपवारणे’ । दलति शीर्यत इति दलम् । 'दल विशरणे' । पिपर्ति वृक्षं पूरयतीति पर्णम् । 'पू पालनपूरणयोः' । वृक्षपर्गनामानि || पलति व युवशाञ्चलतीति पल्लवः । 'पल गतौ' । अयमस्त्रियाम् । किंचित् सलतीति किसलयम्। 'पल गतौ' । नवत्वेन रुणत्वमापन्न - दलनामनी ॥ विस्तीर्यते तरुर नेनेति विस्तारः। 'स्तृञ् आच्छादने' | विटान गृहच्युतान् पातीति विटपः । 'पा रक्षणे'। विटति आक्रोशयति वा । 'विट 'आक्रोशे' । वृक्षविस्तारनामनी ॥ १४ ॥ वृक्षात् F2, Pt2. 3 उद्यते J2, Kg. आक्रोशने Bt. 2 छिद्यते B1; अपलश्यते छिद्यत इति वा, 'लश छेदने' F2. 5. विट शब्दे' Ja; 4 वटति वेष्टयति वा 'वट वेष्टने' Fg, Ptg.