पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः 1 नगस्य वृक्षस्य, आरुह्यत इत्यारोह: F2; उत् श्रयतीति Kg. F2, Kg. 3 कथंचिदारुह्यते Ks, Kg. २२१ 2 ° रक्षणार्थिभिः (पा.) नगाद्यारोह: – उच्छ्रयश्च सः । वृक्षादीनामूर्ध्वमाननामानि । अस्त्री प्रकाण्डः—तरोः। मूलप्रभृति शाखावधेवृक्षभागनामनी । तत्र मूलभागः प्रकाण्डः । शाखाभागः स्कन्धः । 'स्कन्धादधः प्रकाण्डः स्यात् प्रघाणः स्कन्ध उच्यते' इति हलायुधः (अ. मा. २.२७) ॥ १० ॥ ●अवधे: for अवधि: A1. समे शाखालते स्कन्धशाखाशाले शिफाजटे । शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता ॥ ११ ॥ (वि.) समे इति — शाखति दिशो व्याप्नोतीति शाखा | ‘शाख व्याप्तौ' । 'लतति दिशो व्याप्नोतीति लता । 'लति व्याप्तौ' । वृक्षशाखानामनी || स्कन्धस्य शाखा स्कन्थशाखा | स्कन्धात् निर्गता शाखेति वा । शालते शाला | 'झाड़ लाघायाम् । स्कन्धशाखानामनी ॥ शिनोति तनूकरोति वृक्षमूलमिति शिफा । ' शिञ् निशातने' । जटति संघीभवतीति जटा । 'जट संघाते' | वृक्षमूलनामनी || अवरोहति लम्बत इत्यवरोहः । ‘रुह बीजजन्मनि प्रादुर्भावे च' । वृक्षशाखाप्रलम्बिजट या वृक्षमूलादूर्ध्व- 4 संगतायाश्च शाखाया नाम ॥ ११ ॥ 1 लाति वेष्टनार्थ यष्टयादिकमिति F, Pty. 2 समूहीभवति J2, Ptg. * अवलम्बि I, J2, K3, K5. 4 मूलादग्रं गता शाखा लता Ptg. (पा.) समे–लते । शाखामात्रन | मनी || स्कन्ध – शाले। प्रधानशाखा नामनी । ‘पेनुगोन्न’॥ शिफाजटे। पतन्त्याः शाखाया नामनी | ‘पडुगोम्म’। शाखा – स्यात् । शाख, तोऽधः प्रसृताया जटाया नाम ॥ मूलात्- लता । मूल दारभ्याग्रं गता वल्ल्यप्य- वरोहः स्यात् ।। ११ ।। 1c 'पडुकोम्म ' +B3. 2 शाखायाः पातोऽवरोह: स्यात् A1. शिरोऽग्रं शिखरं वा ना मूलं बुघ्नोऽघिनामकः । सारो मज्जा नरि त्वक् स्त्री वल्कं वल्कलम स्त्रियाम् ॥ १२॥