पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० अमरकोशः [द्वितीयकाण्डः यस्य सः क्षुप इत्युच्यते । दवाग्निना दह्यमानः क्षौतीति क्षुपः । 'टुक्षु शब्दे' । अल्प- शाखावृक्षनाम ॥ न प्रकाण्डोऽस्य अप्रकाण्ड: । स्कन्धेन विनापि तिष्ठतीति स्तम्बः । 'ष्टा गतिनिवृत्तौ' । गुडति चोरादिभीतान् गुल्म: | 'गुड रक्षायाम् ’ । स्कन्धरहित- वृक्षनामनी ॥ वलते वेष्टते यष्ट्यादिकमिति वल्ली। 'वल "संवरणे' । प्रकृष्टा ततिर्विस्तारोऽत्र॰ व्रतति: । 'तनु विस्तारे ' । प्रतनोतीति वा । पकारस्य वकारप्राप्तिः । लाति वेष्टनाय यष्ट्य | दिकमिति लत । । 'ला आदाने' । लतानामानि || प्रतानोऽस्त्यस्याः प्रतानिनी लता वीरुत् । 'विरोहतीति वीरुत् । ‘रुह बीजजन्मनि प्रादुर्भावे च'। विरुणद्धीति वा । 'रुधिर् आवरणे' | 10 गुल्मो लतासमूहोऽस्या अस्तीति गुल्मिनी । उलत्यावृणोतीत्युलपः । ‘उल आवरणे' । उभ्यते गुल्मादिना मिश्रीभवतीति वा उलपः। ‘ उभ पूरणे’। ‘मिथोऽत्यन्तसंश्लेषलता समूहनामानि ।। ८-९ ।। 1 निहत: B1, K5. 3 ' ध्रुव स्थैर्ये' F2, Kg, Kg, Kg. 6 °भीते: Kg. 7 संवेष्टने K3. 10B 1 omits 10 lines. (पा.) स्थाणुरस्त्री – शङ्कः । भग्नसर्वशाखवृक्षनामानि' । मोटचट्टु' । हस्व - क्षुपः । 'वामनशाख जटस्तरुः क्षुप: स्यात् । इतः परं प्रसिद्धेनाप्रसिद्धं विबोधनीय- मिति न्यायमनुसृत्य प्राय आन्ध्रभाषया नामानि व्याहरामः । 'कुरुचकोम्मलु उडलु - गलचेट्टु क्षुपमु' । छुप इत्यप्यस्ति । 'छुपः क्षुप: स्पर्शनयोः' इति विश्वप्रकाशिका (पृ. १०३, श्लो. ३) । अप्रकाण्डे - गुल्मौ । 'प्रकाण्डविरहितवृक्षादेर्नामनी । ‘गोरिंट्टमोद- यनवि' । वल्ली – लत। । लतानामानि ॥ लता – इत्यपि । परस्परसंद्रिाक्षादेर्नामानि । लता ग्रहणात् 'परस्पर संश्लिष्टकेतक्यादेर्नामानि न भवन्ति ॥ ८-९ ॥ 1 °द्रुम° B3. 'स्थाणुशब्दो विकल्पेन पुंलिङ्ग: Ks; नपुंसकलिङ्गः B1. 4 F2, Pte add पुरुषधिया. 5 दावाग्निना F2, Pto. 9 विविधं रोहति F2, Pt. 8 अस्या: F2, J2. 11 अत्यन्तसंश्लिष्ट° Dg, F1. "नखरञ्जक'. 2 ' मोरडु' B3. 5 A1 adds °अत्यन्त. 3 वामनानां शाखानां A1. 6 तादृश° B3. 4 A1 adds नगायारोह उच्छ्राय उत्सेधचोच्छ्रयश्च सः । अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः ॥१०॥ (वि.) नगाद्यारोह इति – उत् श्रयणमुच्छ्रायः । उच्छ्रयश्च । ‘श्रिञ् सेवायाम्' । उत्सेधयतीति उत्सेधः । ‘षिध गत्याम्' । वृक्षायुन्नतत्वनामानि || प्रकाम्यते फलरक्षणा - 2 दिभिरिति प्रकाण्डः। 'कमु कान्तौ' । स्कन्द्यतेऽधिरुह्यत इति स्कन्धः । 'स्कन्दिर् गतिशोषणयोः’ । मूलादारभ्य शाखान्तस्य तरोर्मध्यदेशनामनी ॥ १० ॥