पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ अमरकोशः 6 'शाल लाघायाम् ' । ' साल इति पाठे सीयते भिद्यते साल: ' । पलाशानि पर्णानि सन्त्यस्येति पलाशी । 'दीर्यत इति द्रुः । 'द्रुमञ्च । गच्छतीत्यगमः । ‘ गम्ऌ गतौ' । वृक्षसामान्यनामानि ॥ ५ ॥ '1 वृक्षतीति F 2. 4 सल्यते गम्यते जनैरिति, 'षल गतौ' F2, Pt2. पाठ: B1, F1, I. 7 द्रूयते दु:, 'द्रु गतौ' Pt2. 2 शाखतीति वा, ‘शास्त्र व्याप्तौ’ F2. च ॥ ५ ॥ [द्वितीयकाण्ड: 'षोऽन्तकर्मणि' । 'दृ विदारणे' । न 3 गमनं J2, Pt2. 6 अयमपि 5 छिद्यते D2, J2, Kg. 8 दु: वृक्षावयवोऽस्य Pt2. (पा.) वृक्षो - अगमाः | तरुनामानि । 'कुजो रूक्षोऽगच्छश्च । एतान्यपि 1 अगच्छंश्च A1; नगच्छंश्च Bs. वानस्पत्यः फलैः पुष्पात् तैरपुष्पाद् वनस्पतिः । ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः॥ ६ ॥ 1 फलजनक° F2, Ja 2 D2, K5 add पिबति नाशयति. 4 F2, J2, K2, K3 add °मात्र . 5 F2 adds धारयति. (वि.) वानस्पत्य इति – चनस्य पतिः वनस्पतिः । पुष्पैर्विना फलवद्वृक्षनाम ॥ वनस्पतौ भवः वानस्पत्यः । पुष्पवत्फलजनकवृक्षनाम ॥ वनस्पतिरुदुम्बरारादिः । वानस्पत्यः चूतादिः || ओषं दाहं 'धयन्तोत्योषध्यः । 'धेट् पाने' । ओषो दाहो धीयतेऽन्त्रेति वा । ‘डुधाञ् धारणपोषणयो: ' । फलपाक एवान्तो यासां ताः फलपाकान्ताः । फलमुत्पाद्य पाकानन्तरं 'विनश्वरप्ररोहनाम ॥ त्रीह्यादिरोषधिः । न वन्ध्योऽवन्ध्यः । फलानि गृह्णातीति’ फलेग्रहिः। 'ग्रह उपादाने' । अनिष्फलवृक्षादिनाम ॥ ६ ॥ 3 विनाश° Ks. (पा.) वानस्पत्य:- पुष्पात् । पुष्पफलितमाकन्दा दिर्वानस्पत्यः स्यात् । वनस्पतिः । अपुष्पफलितपनस दिर्वनस्पति: स्यात् । वृक्षमात्रमपि वनस्पतिर्भवति । ‘2सालो वनस्पतिरगो विटपी कुटश्च” इति हलायुधः (अ. मा. २. २२) | ओषध्यः- 9 पाकान्ताः। फलपाकनाशिन्य: कदल्यादय ओषध्य: स्युः । अत्र बहुवचनमतन्त्रम् । 6 ‘ओषधिः फलपाकान्ता' इति वैजयन्ती (पृ. ४५, लो. ६) । स्यात् — फलेग्रहिः | अवन्ध्यतरुनामनी ॥ स्युरवन्ध्यादयस्त्रिषु (लो. ८) इत्यनेन त्रिलिङ्गाः । अवन्ध्यो वृक्षः । अवन्ध्या लता ॥ ६॥ 1 पुष्वित° A1. 2 शालो इति कुठ इति च मुद्रितग्रन्थे.