पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः (वि.) वीथीति — वियन्ति गच्छन्त्यनयेति वीथी । 'वी गतिप्राप्तिप्रजन- कान्त्यसनखाद्नेषु' । विथ्यतेऽन्त्रेति वा । 'विथ याचने' । अलति भूषयति वनादि- कमिति आलिः। ‘अल 'भूषणपर्याप्तिवारणेपु' । आचलते संवृणोतीति आवलिः । ‘वल संवरणे संचरणे च' । पञ्च्यते वृक्षगणेनेति पङ्क्तिः । 'पचि व्यक्तीकरणे' । श्रीयते' स्वशोभयेति श्रेणिः । 'श्रिञ् सेवायाम्' | वृक्ष दिवीथिनामानि ॥ अक्षररेखा- वल्लिख्यन्त इति लेखाः । ' लिख अक्षरविन्यासे'। राजन्त इति राजयः । 'राजू दीप्तौ' । अतिसंनिकृष्टवीथिनामनी ॥ वनानां समूहो वन्या | वनसमूहनाम ॥ अङ्कयते वीजं भित्त्वा दृश्यत इत्यङ्ङ्कुरः । 'अकि लक्षणे' । उद्भिद्यते वीजमनेनेति उद्भित् । 'भिदिर् विदारणे' । प्रत्यग्रप्ररोहनाम ॥ ४ ॥ 1 भूषणशक्ति° Kc. उद्भिनत्ति भुवं बीजं च Fg, Pt2. A₁. 1 विरल' B3. 2 श्रवते शोभामिति B1, K.. (पा.) वीथी - श्रेणिः | पक्तिनामानि । 'धोरणिः पद्धतिः पालिः' । एतानि च। सान्तरालवृक्षादीनां पङ्क्तेर्नामानि || लेखास्तु राजयः । " निरन्तर लतृणादीनां श्रेणिनामनी ।। वन्या –स्यात् । वनसमूहनाम || अङ्कुरोऽभिनवोद्भिदि । ‘नवोद्भिद्यङ्कुरः स्यात् । 'अङ्किल: प्ररोहोऽप्यत्रेति' 'सुभूतिटीकावचनात् प्राकृतरूपस्थापि ग्रहणम् । ‘अङ्कुरोऽङ्ङ्करमस्त्रियाम्' इति वैजयन्तीपाठान्तु' (पृ. ४५, श्रो. १०) (अकुरोऽपि स्यात् । ‘मोलक’ ॥ ४ ॥ 5 वचनात् B3. 3 लक्ष्यते Fg, Pt2. 2 निरन्तरतत्पकिनामनी B3.

  • अभिनव Bs.

6 ‘स्याङ्कुरोऽङ्कुरमस्त्रियौ' इति मुद्रितग्रन्थे. २१७ 4 टीकाकार वृक्षो महीरुहः शाखी विटपी पादपस्तरुः | अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥ (वि.) वृक्ष इति – वृश्च्यते छिद्यते कुठारा दिनेति वृक्षः । ‘ओत्रश्चू छेदने’। 'वृक्षत इति वा । 'वृक्ष वरणे' । वृणोतीति वा वृक्षः। 'वृञ् वरणे'। मह्यां रोहतीति महीरुहः । 'रुह बीजजन्मनि प्रादुर्भावे च ' । शाख। अस्य सन्तीति 'शाखी। विटपा अस्य सन्तीति विटपी । पादैर्मुलैरुदकं पिबतीति पादपः । 'पा पाने' । तरन्त्यातपमनेनेति तरुः । 'तू प्लवनतरणयोः' । अनसः शकटस्य अकं गतिं हन्तीति अनोकहः । 'हन हिंसा गत्योः । कुटति शाखादिना वक्रीभवतीति कुटः । 'कुट कौटिल्ये'। शाल्यते पुष्पफलादिनेति शालः ।