पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ अमरकोशः [द्वितीयकाण्ड: वृक्षवाटिका' | 'वट वेष्टने परिभाषणे च ' । पुष्पवाटिकेति वा पाठः । धनिनां वेश्यानां च गृहोपवननाम ॥ २ ॥ 2 वनस्य B1, J2, Kg. 3 वटतीति वाटिका, वृक्षाणां वाटिका 5 गृहवन' J2, K6 • 1 आरमन्ति Pt2. F2, Pt2. 4 परिवेष्टने Kg. (पा.) आरामः- वनमेव यत् । यत् कृत्रिमं वनं तदेवोपवनमारामश्च स्यात् । स्वादपवनम् इति पाठान्तरम् । 'कृत्रिमं वनमारामोऽपवनोपवने अपि' इति वैजयन्ती (पृ. ४५, लो. २) | वनमित्यपि भवति । 'नन्दनं वनमारामः' इति धनंजयः । अमात्य- वृक्षवाटिका । अमात्यगणिकाग्रहणं 'वैभवोपलक्षणार्थम् । 'किंराटगृहवृक्षवाटिकासु' इति वासवदत्ता । पुष्पवाटिकेति पाठान्तरम् । 'पुष्पवाटी त्वमा त्या दे: ' इति वैजयन्ती (प्र. ४५, श्लो. ४) । पुर्पवाटिकेत्यत्र सस्य पाक्षिको रेफादेशः ॥ २ ॥ 9 2 धनिको° B3. 3 पुर्पवाटिका A1, B.. 1 अमात्यानां गणिकानां च Ar. 4 पुर्पवाटी A1, B3; मुद्रितपुस्तक पुष्पवाटीत्येव पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । स्यादेतदेव प्रमदवनमन्तःपुरोचितम् || ३ || (वि.) पुमानिति – आक्रीडन्ते जन । अत्रेत्याक्रीड: । ‘क्रीडू विहारे'। उद्यान्ति' उद्योगं 'कुर्वतेऽत्रेति 'उद्यानम् । ' या प्रापणे ' । सर्वसाधारण राजवननामनी ॥ प्रमदानां वनं प्रमदवनम् । प्रमदावनमिति वा । 'राजस्त्री विनोदवननाम ॥ ३ ॥ 1 आक्रीड्यते राजादिभि: K5. F2, Kg. 4 कुर्वन्ति J2. 2 विहरणे Kg. 5 उद्यानवननाम Kg. 3 उद्यतन्ते, 'यती प्रयत्ने ' 6 राजस्त्रीणां विनोदार्थम् I, J2. (पा.) पुमानाक्रीड:- वनम् । राजसाधारणोपवननामनी । स्यादेतदेव- पुरोचितम्। अन्तःपुरोचितमेतदेव वनं प्रमदवनं स्यात् । ह्रस्वतृतीयः । 'प्रमदावनोप- कण्ठनलिनीषु लताभवनेषु भूभुजः' इति दीर्घतृतीयश्च भवति । ‘’चारकर्मणि निष्णातः प्रविष्टः प्रमदावनम्' इति ॥ ३ ॥ 1 Bs omits उप. 2 विचार° A1. वीथ्यालिरावलिः पक्ति: श्रेणी लेखास्तु राजयः । वन्या वनसमूहे स्यादङ्ङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥