पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] 'अटव्यरण्यं विपिनं गहनं काननं वनम् | महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ १ ॥ दाक्षिणात्यव्याख्योपेतः ४. वनौषधिवर्गः (वि.) अटवीति — अटन्त्यस्यां 'वनेचरा इत्यटवी | ‘" अट गतौ ' । इयतिं भ्राम्यति दुर्गमार्गत्वादत्रेत्यरण्यम् । ‘ऋ गौ’। वेपन्तेऽत्र भयादिति विपिनम् | ‘टु- वेष्ट कम्पने’। गाह्यतेऽवगाह्यतेऽत्रेति गहनम् । 'गाहू विलोडने। अरण्यनामानि ॥ कन्यते गम्यते वानरादिभिरिति काननम् । 'कनी दीप्तिकान्तिगतिपु' । के जलमननं प्राणनमस्येति वा । 'अन प्राणने' । फलवत्वाद् वन्यते सेव्यत इति वनम् | 'वन षण संभक्तौ । बहुवृक्षलतादिप्रदेशमात्रनामनी ॥ एतानि पड़ अरण्यस्यैव नामानीति केचिन्"। महदरण्यं' महारण्यम् । अरण्यानी च | गृहे आत्मा गृहारामाः । कुटाद् गृहान्निष्क्रान्तो निष्कुटः । गृहबननामनी ॥ १ ॥ 1 Fo, Jo add इतःपरमटवीवर्ग आरम्यते. 2Pto adds मृगयार्थ. 3] मृगादयः F2; अटन्तीयटा: पश्चादयः, वयः पक्षिण: अत्रेति F2. 5 विगाहने D.. 6 We omits rest of this Varga. (पा.) चूलीस्थलीमिलनालकलानिधिकलाकुरैः । विकासयञ्छिवः पायान् कविताकुमुद | टवीम् || 1 अठवि Ar 5 तृणाटवि: 31. अटवी – वनम् । 'अटवीनामा नि । '" वाटिका मलयं कक्ष्यम् । एतानि च ॥ महारण्यमरण्यानी। महारण्यन मनी ॥ अनुक्तम्- 'श तु कक्षः स्यान्' । शुष्ककाष्टाटवीनाम' || 'प्रस्तरस्तु तृणाटवी। तृणारण्यनामनी | गृहारामस्तु निष्कुटः । "गृहकानननामनी ॥ १ ॥ अटविस्तु .A.. आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । अमात्य गणिकागेहोपवने वृक्षवाटिका ॥ २ ॥ २१५ 4 ' अट पट गतौ ' Ke, Ptg. 17Kp adds अत्रास्तीति. " काटिका A1. 6 गेह" A1. 4 °काष्ठाटवि° A1. (वि.) आराम इति – 'अ समन्ताद् रमन्तेऽत्रेत्यारामः। 'रमु क्रीडायाम् । " पुरस्य उप समीपे वनम् उपवनम् । पुरस्य बाह्योद्यानना मनी ॥ वृक्षा वटन्ते वेष्टन्तेऽत्रेति