पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ अमरकोशः [द्वितीयकाण्डः नामनी || उप समीपे भूरुपत्यका । अनेरासन्नभूमिनाम ॥ अद्रेरधिभूः ऊर्ध्वभूरधित्यका । अद्रेरूर्ध्वभूनाम॥ धत्ते मिथो व्यावर्तकं धर्ममिति धातुः । ‘डुधाञ् धारणपोषणयोः' । मनः शिलादिनाम || गिरौ भवं गैरिकम् । ' धातुविशेषनाम || 5 'सुवर्णरौप्यताम्राइमहरितालमनःशिलाः । 'गैरिकाञ्जनकांस्यादिलोहसीसा: सहिङ्गुलाः | गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः ॥' पक्षिणोऽत्र स्थित्वा निकूजन्तीति निकुञ्जः' । कुञ्जश्च । 'कूज अव्यक्ते शब्दे ' । उभौ शब्दौ वा क्लीबे । गृहवद्भासमानलतापिहितप्रदेशनामनी ॥ ७-८ ॥ इति श्रीलिङ्गयसूरिविरचितायाममरकोशपद विवृत्तौ शैलवर्गः 1 सुवर्णादिकम् Kc, W2. पद्यन्त इति पादाः, 'पद्ल, गतौ' F2. 5 विशेषधातुर्गैरिकमित्युच्यते F 2. 6 °कासीस ° F 2. कुञ्जः, ‘जनी प्रादुर्भावे' Pt2; कुञ्जन्ति Kg. 2 लोहादय: F2, Pt2. 3 अद्रेः पादा इव अधस्ताद्धारणाच्च 4 गिरे : Kg, Wa; गिरौ भवतीति B1. 7 निम्नप्रदेशे निकुञ्जश्च F2; कावजनि (पा.) खनि: – आकरः स्यात् । रत्नाद्युत्पत्तिस्थाननामनी' । भाषया 'गनि’। खानिशब्दोऽप्यस्ति । 'आकरश्च खनिः खानि : ' इति व्यालिः । अनुक्तम् – 'रुमा ' तु लवणाकरः ' । लवणखनी रुमा स्यात् । पादाः प्रत्यन्तपर्वताः । अधः स्थितस्वल्प- पर्वताः पादाः स्युः । उपत्यका – भूमिः | गिरेरासन्ना भूमिरुपत्यका स्यात् । ऊर्ध्वमधित्यका । ऊर्ध्व भूमिरधित्यका स्यात् । धातुः – अद्रेः । 'हरितालं मनःशिलादिशिलाविकाराः सर्वेऽपि सामान्यतो धातव एव॰ | गैरिकं— विशेषतः । गैरिकं विशेषतो धातुरित्युच्यते । 'गैरिकं' स्वर्णरेतोऽस्थिषु विशेषतः' इति वैजयन्ती (पृ. ४१, श्लो. ११) । निकुञ्ज– पिहितोदरे । लतादिभिः पिहितोदरस्य प्रदेशस्य नामनी । 'पाळ्ळुि' ॥ ७–८ ॥ । श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते शैलवर्गः इति 1 खनि: स्यात् A1. adds अद्रे: संबन्धि. स्यात्' इति मुद्रितग्रन्थे. 2 B3 adds इति वैजयन्ती. 5 °अश्म° B3. 4 B3 3 प्रान्त° B3. 6 इत्युच्यन्ते B3. 7' गैरिकं पीतधातुः 9°नरसिंह° A1. 8 Aj adds पर्वत.