पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. शैलवर्गः] दाक्षिणात्यव्याख्योपेतः (पा.) हिमवान् - गन्धमादनम् । 'अस्त्री कुलाचले ना तु मत्तेभे गन्धमादनम् ' इति भागुरिमतान्नपुंसकम् । अन्ये च –नगाः । 'हिमवदादयः पृथक् पर्वताः ॥ ३ ॥ हेमकूटादय: Ba. पृथक पृथक् A1. पाषाण प्रस्तरग्रावोपलाइमानः शिला दृषत् | कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्तु तटो भृगुः ॥ ४ ॥ (वि.) पापाणेति – वस्तूनि पिनष्टि चूर्णयतीति पाषाण: । 'पिप्ल संचूर्णने' । प्रस्तृणाति आच्छादयति 'भुवमिति प्रस्तरः । 'स्तृञ् आच्छादने' । 'आतपादिभिस्तप्तः सन् जलं गिरतीति प्रावा । नान्त: । 'गृ निगरणे' । उपलाति भिनत्ति वस्तूनीति उपलः । 'ला 'आदाने' | अश्नुते व्याप्नोति 'भुवमित्यश्मा । 'अशु व्याप्तौ' | वस्त्रादिकम आतीति वा। ‘अश भोजने'। शिनोति तनूकरोत्यायुधमिति' शिला | 'शिञ् निशातने ' । डून वृक्षान सादयतीति नाशयतीति हुपत् । ‘पद्ऌ विशरणगत्यवसादनेषु' । हणातीति वा । 'दृ विदारणे' । शिलाहपदौ स्त्रियौ | पापाणनामानि ॥ कृट्यते दह्यते रविणेति कूटः । 'कूट दोहे' | अयमस्त्री | शिखा अग्रशिलात्रास्तीति शिखरम् | शृङ्गवदौ- नत्यगुणयोगात्' शृङ्गम् । शृणातीति वा । 'शू हिंसायाम् | शिखरनामानि ॥ अस्मान् प्रपततीति प्रपातः । 'पत्ऌ गतौ ' । तटत्युच्छ्रयं प्राप्नोतीति तटः । 'तट उच्छ्राये | भृज्ज्यते सूर्याग्नितेजसा पच्यत इति भृगुः । 'भ्ररज पाके' | शिखरादधस्तटनामानि ॥ प्रपातस्त्वतटो भृगुरिति पाठे अतटः प्रपातः संकटदेशो भृगुरित्युच्यते ॥ ४ ॥ 1 महीम् K3; भुवनम् Da, F1.

  • पतितं

" आतपाभितमत्वात् Ja, Ka, W... भुवनम् Kg. 5 9 गुणात् B1, F1: गुणत्वात् J.. "क्षुरादिकम् F2. 10 Fg, Pto 12 न विद्यते तटं यस्य अतट: Bi, Kg. सलिलं Fi, I. 7 सूर्यकिरणेन F2. add हिनस्ति. 13 स्वकटदेश: B1, Ks. 4 दानादानखण्डनेषु F1: J2. s शिखेव Pto. 11 शृङ्गनामानि J2. १ (पा.) पाषाण - हपन् । 'कपायः कूष्माण्डो महिषवृषभव्योपट्टपदः ' इत्यूष्म- भेदपाठान्मूर्धन्यः । ‘शरच्छरद्दशत्रिंशश्चत्वारिंशश्च विंशतिः' इत्यरुणदत्तलिङ्गानु- शासनपाठान् तालव्यमध्यः । तदा च हशद् हपदित्युभयथापि पाठः साधुः । शिला- नामानि | कूटोऽस्त्री – श्रृङ्गम् | गिरिशिखरनामानि || प्रपातस्तु – भृगुः । संचारा- नहशिखराधस्तलनामानि | भापया 'चरि ' ॥ ४ ॥ 1 उभयत्र A.. " आसारप्रसारानहकुटाधोदेशनामानि A1.