पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. शेलवर्ग:] दाक्षिणात्यव्याख्योपेतः २०९ राघाट : ' । एतानि त्रीणि च ॥ घोषः – स्यात् । वल्लवपल्लीनाम | पक्कणः शबरालयः । किरातालयः पक्कण: स्यात् ॥ २० ॥ ±श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते पुरवर्गः 2 °नरसिंह° A1. इति 1 घोष: स्यात् A.. ३. शैलवर्गः महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । अद्विगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥ 4 (वि.) महीघ्र इति – महीं 'धारयतीति महीध्रः । ‘वृञ् धारणे’’ | शिखरण्यस्य सन्तीति शिखरी। क्ष्मां विभर्तीति क्ष्माभृत् । 'डुभृञ् 'भरणपोषणयोः' । हर्तुमशक्यः अहार्यः । ‘ हृञ् हरणे’ । धरति 'भुवमिति धरः । ‘वृञ् 'धारणे' । पर्वाणि संधयोऽस्य सन्तीति पर्वतः । नराणामुपजीवनीयत्वाद् अद्यत इत्यद्रिः । ‘अद भक्षणे’ | गां भुवं त्रायत इति गोत्र: । 'त्रैड 'पालने' | कालेन गीर्यत इति गिरिः । ‘गृ निगरणे' । ग्रस्यते कालेनेति ग्राव। । 'ग्रसु' अने' । न चलतीत्यचलः । 'चल कम्पने’ ! शिला अत्र सन्तीति शैलः । शिलानामुच्चयो राशिः शिलोच्चयः । पर्वतनामानि ।। १ ।। 2 धरणे Pt2. 1 कीलभूतो Ptg; धरतीति Wo, Ptg. ‘भृञ् भरणे' Fg. 4 धरामिति K6; धारयति F; We adds धराधरश्च. Kg, Pt2. 6 उपजीव्यत्वात् Ks; जीव° F1, K2. 7' त्रा रक्षणे ' Ks. ग्लसु अदने' Kg, We.

  • धारण' Fg, We;

5 धरणे 8 ग्रमु (पा.) महीधे – शिलोचयाः । पर्वतनामानि । ‘कुत्कीलो भूधरः ‘कुण्डः कुण्डिरः- सानुमानपि ' । एतानि पञ्च च ॥ १ ॥ 1 कुड्ड: A1. 2 कुड्ढर: A1. लोकालोकञ्चक्रवालस्त्रिकूटस्त्रिककुत् समौ । अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २॥ 14